________________
उपमितौयन्तः पराक्रमम् । मम गन्धोदकं पुष्पैर्मिनं मुञ्चन्ति मस्तके ॥ २ ॥ ततश्च तत्परानीकं, क्षणेन हतनायकम् । जातं मे किङ्करं सर्वमा-IN
ज्ञानिर्देशकारकम् ॥ ३ ॥ निर्गत्य नगरात्तातो, हर्षेण सह बन्धुभिः । समागतः समीपं मे, नगरं च सबालकम् ।। ४॥ ततो रथादव
तीर्य पतितोऽहं तातपादयोः, गृहीत्वाउंसदेशयोरूर्वीकृत्यानन्दोदकवर्षेण नपयता समालिङ्गितोऽहं तातेन चुम्बितो मुहुर्मुहुर्मूर्धदेशे, ततो ॥२६९॥ दृष्टा मयाऽम्बा, कृतं तस्याः पादपतनं, समालिङ्गितोऽइमम्बया, चुम्बितो मस्तके, अभिहितश्चानन्दाश्रुपरिपूर्णलोचनया गद्गदया गिरा यथा
प्रवेशः कु1-पुत्र! वज्रशिलासम्पुटघटितमेतत्ते जनन्याः सम्बन्धि हतहृदयं यत्तवापि विरहे न शतधा विदीर्ण, निःसारितानि च वयममुष्माद्गर्भ-|
टुम्बमेलो लावासादिव नगररोधकाद्भवता, अतो ममापि जीवितेन चिरं जीवेति, ततो लज्जितोऽहं स्थितो मनागधोमुखं, समारूढानि सर्वाण्यपि रथ
हर्षश्च नावरे, ततश्च-हृष्टा वैरिविमर्दैन, तुष्टा मत्सङ्गमेन च । ते राजलोकाः सर्वेऽपि, तदा किं किं न कुर्वते ? ॥१॥ तथाहि केचिद्ददति |
लगराणां दानानि, केचिद्गायन्ति भाविताः । उद्दामतूर्यनिर्घोषैः, केचिन्नृत्यन्ति निर्भरम् ॥२॥ केचित्कलकलायन्ते, केचिदुत्कृष्टनादिनः । काश्मीलारचन्दनक्षोदैः, केचित्केलिपरायणाः ॥ ३॥ केचिद्रनानि वर्षन्ति, तथाऽन्ये हासपूर्वकम् । हरन्ति पूर्णपात्राणि, वलगमानाः परस्परम् MIn४॥ तुष्टो नागरको लोको, वलान्ते कुब्जवामनाः । कृतोवंबाहवो नृत्ताः, सर्वेऽन्तःपुरपालकाः ॥ ५ ॥ एवं महाप्रमोदेन, प्रविश्य
है हिंसायाः नगरं ततः । स्थित्वा राजकुले किश्चिद्गतोऽहं निजमन्दिरे ॥ ६॥ दिवसोचितकर्तव्यं, तत्र संपाद्य सर्वथा । अनेकाद्भुतविस्तारदर्शनप्री-1
फलदात्वेहातमानसः ॥७॥ समं कनकमजयों, रजन्यां शयने स्थितः । अथैवं चिन्तयामि स्म, महामोहवशंगतः ॥ ८॥ अहो वैश्वानरस्योथैः
॥ अहा वश्वानरलाचा संकल्प: प्रभावोऽयं महात्मनः । ममेयमीदृशी जाता, यतः कल्याणमालिका ।। ९॥ आगतोऽहं तदुत्साहाजाता तेजखिता परा । तोषितौ जनको लोके, लब्धा जयपताकिका ॥ १०॥ अहो प्रभावो हिंसाया, या विलोकनलीलया । करोत्येषा विशालाक्षी, मह वैरिविमर्दनम् ॥ ११ ॥ १ ॥
Jain Education
For Private & Personel Use Only
Www.jainelibrary.org