________________
उपमिता पीठबन्धः
श्चरणकरणोद्यतमतीनां सरागसंयतानां भवत्येवायं जीवो हास्यस्थानं, धर्माख्यपुरुषार्थसाधनविकलस्य कीदृशी खल्वस्य पुरुषतेति तेषामना- दमककुविदरदृष्टेः, तथा बालानां मिथ्यात्वाध्मातचेतसां तथाविधलोकानां कथञ्चिदवाप्तविषयसुखलवानां भवत्येवायं पापिष्ठजीवः क्रीडनावासो, ल्पोपनयः दृश्यन्ते हि धनगर्वोद्धरचित्तैस्तथाविधकर्मकरादयो नानाप्रकारं विडम्ब्यमानाः, तथा पापकर्मणां फलप्ररूपणावसरे भवत्ये (वै)वंविधो जीवो | दृष्टान्तः, तथाहि-भगवन्तः पापकर्माणि दर्शयन्तो भव्यजन्तूनां संवेगजननार्थमीदृशजीवानेव दृष्टान्तयन्तीति, यत्पुनरवाचि यदुत| 'अन्येऽपि बहवः सन्ति, रोरास्तत्र महापुरे । केवलं तादृशः प्रायो, नास्ति निर्भाग्यशेखरः ॥ १२९॥ इति, तदेतदात्मीयजीवस्यात्यन्तविप-14
रीतचारितामनुभवताऽभिहितं मया, योऽयं मदीयजीवोऽधरितजात्यन्धभावोऽस्य महामोहोऽपहस्तितनरकतापोऽस्य रागः उपमागोचरातीतो. |ऽस्य परेषु द्वेषः अपहसितवैश्वानरोऽस्य क्रोधो लघूकृतमहाशैलराजोऽस्य मानो विनिर्जितभुजगवनितागतिरस्य माया दर्शितस्वयम्भूरमणसागरलघुभावोऽस्य लोभः स्वप्नपिपासाकारमस्य विषयलाम्पट्यं भगवद्धर्मप्राप्तेः प्रागासीत् , स्वसंवेदनसिद्धमेतत् । अहमेवं तर्कयामि-नैवमुल्बणदोषता प्रायोऽन्यजीवानां, यथा चैतत्सोपपत्तिकं भवति तथोत्तरत्र प्रतिबोधावसरे विस्तरेणाभिधास्यामः । यत्तूक्तं यथाऽसौ रोरस्तत्रादृष्टमूलपर्यन्ते नगरे प्रतिभवनं भिक्षामटन्नेवं चिन्तयति, यदुत-'अमुकस्य देवदत्तस्य बन्धुमित्रस्य जिनदत्तस्य च गृहेऽहं स्निग्धां मृष्टां बह्रीं सुसंस्कृतां भिक्षा लप्स्ये, तां चाहं तूर्णमादाय यथाऽन्ये द्रमका न पश्यन्ति तथैकान्ते यास्यामि, तत्र कियतीमपि भोक्ष्ये, शेषामन्यदिनार्थ स्थापयिष्यामि, ते तु द्रमकाः कदाचित्कुतश्चिन्निमित्तान्मां लब्धलाभं ज्ञास्यन्ति, ततश्चागत्य याचमाना मामुपद्रवयिष्यन्ति, ततश्च | म्रियमाणेनापि मया न दातव्या सा तेभ्यः, ततस्ते बैलामोटिकया ग्रहीष्यन्ति, ततोऽहं तैः सह योद्धं प्रारप्स्ये, ततस्ते मा यष्टिमुष्टिलो
१ कार्याणि प्र. २ परीतता. प्र. ३ मृवी प्र, ४ बलात्कारेणामोटनं यस्यां सा.
Jain Educat
onal
For Private & Personel Use Only
Car
jainelibrary.org