SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ उपमिता पीठबन्धः श्चरणकरणोद्यतमतीनां सरागसंयतानां भवत्येवायं जीवो हास्यस्थानं, धर्माख्यपुरुषार्थसाधनविकलस्य कीदृशी खल्वस्य पुरुषतेति तेषामना- दमककुविदरदृष्टेः, तथा बालानां मिथ्यात्वाध्मातचेतसां तथाविधलोकानां कथञ्चिदवाप्तविषयसुखलवानां भवत्येवायं पापिष्ठजीवः क्रीडनावासो, ल्पोपनयः दृश्यन्ते हि धनगर्वोद्धरचित्तैस्तथाविधकर्मकरादयो नानाप्रकारं विडम्ब्यमानाः, तथा पापकर्मणां फलप्ररूपणावसरे भवत्ये (वै)वंविधो जीवो | दृष्टान्तः, तथाहि-भगवन्तः पापकर्माणि दर्शयन्तो भव्यजन्तूनां संवेगजननार्थमीदृशजीवानेव दृष्टान्तयन्तीति, यत्पुनरवाचि यदुत| 'अन्येऽपि बहवः सन्ति, रोरास्तत्र महापुरे । केवलं तादृशः प्रायो, नास्ति निर्भाग्यशेखरः ॥ १२९॥ इति, तदेतदात्मीयजीवस्यात्यन्तविप-14 रीतचारितामनुभवताऽभिहितं मया, योऽयं मदीयजीवोऽधरितजात्यन्धभावोऽस्य महामोहोऽपहस्तितनरकतापोऽस्य रागः उपमागोचरातीतो. |ऽस्य परेषु द्वेषः अपहसितवैश्वानरोऽस्य क्रोधो लघूकृतमहाशैलराजोऽस्य मानो विनिर्जितभुजगवनितागतिरस्य माया दर्शितस्वयम्भूरमणसागरलघुभावोऽस्य लोभः स्वप्नपिपासाकारमस्य विषयलाम्पट्यं भगवद्धर्मप्राप्तेः प्रागासीत् , स्वसंवेदनसिद्धमेतत् । अहमेवं तर्कयामि-नैवमुल्बणदोषता प्रायोऽन्यजीवानां, यथा चैतत्सोपपत्तिकं भवति तथोत्तरत्र प्रतिबोधावसरे विस्तरेणाभिधास्यामः । यत्तूक्तं यथाऽसौ रोरस्तत्रादृष्टमूलपर्यन्ते नगरे प्रतिभवनं भिक्षामटन्नेवं चिन्तयति, यदुत-'अमुकस्य देवदत्तस्य बन्धुमित्रस्य जिनदत्तस्य च गृहेऽहं स्निग्धां मृष्टां बह्रीं सुसंस्कृतां भिक्षा लप्स्ये, तां चाहं तूर्णमादाय यथाऽन्ये द्रमका न पश्यन्ति तथैकान्ते यास्यामि, तत्र कियतीमपि भोक्ष्ये, शेषामन्यदिनार्थ स्थापयिष्यामि, ते तु द्रमकाः कदाचित्कुतश्चिन्निमित्तान्मां लब्धलाभं ज्ञास्यन्ति, ततश्चागत्य याचमाना मामुपद्रवयिष्यन्ति, ततश्च | म्रियमाणेनापि मया न दातव्या सा तेभ्यः, ततस्ते बैलामोटिकया ग्रहीष्यन्ति, ततोऽहं तैः सह योद्धं प्रारप्स्ये, ततस्ते मा यष्टिमुष्टिलो १ कार्याणि प्र. २ परीतता. प्र. ३ मृवी प्र, ४ बलात्कारेणामोटनं यस्यां सा. Jain Educat onal For Private & Personel Use Only Car jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy