SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उपमितीष्टादिभिस्ताडयिष्यन्ति, ततोऽहं महामुद्रमादाय तानेकैकं चूर्णयिष्यामि, क यान्ति दृष्टास्ते मया पापाः ? इत्येवमलीकविकल्पजालमालाकुपीठबन्धः लीकृतमानसः केवलं प्रतिक्षणं रौद्रध्यानमापूरयति, न पुनरसौ वराकः प्रतिगृहमटाट्यमानोऽपि किश्चिद्भोजनजातमासादयति, प्रत्युत हृद यखेदमात्मनोऽनन्तगुणं विधत्ते, अथ कथञ्चिदैववशात्कदन्नलेशमात्रमाप्नोति तदा महाराज्याभिषेकमिवासाद्य हर्षातिरेकाज्जगदप्यात्मनोऽध॥३४॥ स्तान्मन्यते तदेतत्सर्वमत्रापि जीवे योजनीयम् , तत्रास्य संसारेऽहर्निशं पर्यटतो य एते शब्दादयो विषया यच्चैतद्वन्धुवर्गधनकनकादिकं यच्चान्यदपि क्रीडाविकथादिकं संसारकारणं तद्गुद्धिहेतुतया रागादिभावरोगकारणत्वात् कर्मसञ्चयरूपमहाऽजीर्णनिमित्तत्वाच्च कदन्नं वि| ज्ञेयं, ततश्चायमपि महामोहप्रस्तो जीवश्चिन्तयति, यदुत-"परिणेष्याम्यहमनल्पयोषितः ताश्च रूपेण पराजेष्यन्ति त्रिभुवनं सौभाग्येनाभि- संसारिजी"मुखयिष्यन्ति मकरध्वजं विलासैः क्षोभयिष्यन्ति मुनिहृदयानि कलाभिरुपहसिष्यन्ति बृहस्पति विज्ञानेन रजयिष्यन्ति अतिदुर्विदग्धज"नचित्तानीति, तासां चाहं भविष्यामि सुतरां हृदयवल्लभः न सहिष्यन्ते ताः परपुरुषगन्धमपि न लवयिष्यन्ति मम कदाचिदाज्ञां करि रथमाला | "ध्यन्ति मे सततं चित्तानन्दातिरेकं प्रसादयिष्यन्ति मां दर्शितकृत्रिमकोपविकारं विधास्यन्ति कामोत्कोचकरणपटूनि चाटुशतानि प्रकटयि| "ध्यन्तीङ्गिताकारैर्मे हृदयसद्भावं हरिष्यन्ति नानाविकारबिब्बोकैमें मानसं हनिष्यन्ति मामनवरतं ताः परस्परेय॑या साभिलाषं कटाक्षविशे-| "पैरिति, तथा भविष्यति मे विनीतो दक्षः शुचिः सुवेषोऽवसरज्ञो हृदयग्राही मय्यनुरक्तः समस्तोपचारकुशलः शौयौदार्यसम्पन्नः सकल"कलाकौशलोपेतः प्रतिपत्तिनिपुणोऽपहसितशक्रपरिकरः परिकर इति, तथा भविष्यन्ति मे निजयशःशुभ्रसुधाधवलतया स्वचित्तसन्निभा "अत्युच्चतया च हिमगिरिसङ्काशा विचित्रचित्रोज्वलवितानमालोपशोभिताः शालभजिकाद्यनेकनयनानन्दकारिरूपरचनाकलिता बहुविध-18 "शालाविशाला नानाप्रकारप्रकोष्ठविन्यासा अतिविस्तीर्णानेकाकारास्थानमण्डपपरिकरिताः समन्तान्महाप्राकारपरिक्षिप्ता अपहसितविबुधाधि-18॥ ३४॥ १ नानाकार. प्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy