SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ संसारिजी| वस्य मनोरथमाला उपमितौ *"पावासाः सप्तभूमिकादयो भूयांसः प्रासादाः, तथा करिष्यन्ति मे भवने सततं प्रकाशं मरकतेन्द्रनीलमहानीलकर्केतनपद्मरागवनवैडूर्येन्दु- पीठबन्धः "कान्तसूर्यकान्तचूडामणिपुष्परागादिरत्नराशयः, तथा विराजिष्यन्ते मम मन्दिरे समन्तात्पीतोद्योतमादर्शयन्तो हाटककूटाः, तथा भविष्यति |"मम सदनेऽनन्ततया हिरण्यधान्यकुप्यादिकमनास्थास्थानम् , तथा नन्दयिष्यन्ति मे हृदयं मुकुटाङ्गदकुण्डलपालम्बादयो भूषणविशेषाः, तथा ॥३५॥ “जनयिष्यन्ति मे चित्तरति चीनांशुकपट्टांशुकदेवांशुकप्रभृतयो वस्त्रविस्ताराः, तथा वर्द्धयिष्यन्ति मे मानसानन्दं मणिकनकविचित्रभक्तिम"ण्डितराजतक्रीडापर्वतकलितानि दीर्घिकागुजालिकायनवापिकाद्यनेकविधजलाशयमनोहराणि बकुलपुन्नागनागाशोकचम्पकप्रभृतिविविध"विटपिजातिविस्ताराणि पञ्चवर्णगन्धबन्धुरकुसुमभरानम्रशाखापर्यन्तानि कुमुदकोकनदादिजलरुहचारूणि भ्रमद्भगमकारसारतारोपगीतानि "प्रासादसमीपवर्तीनि लीलोपवनानि, प्रमोदयिष्यन्ति मां निर्जितदिनकरस्यन्दनसौन्दर्या रथसङ्घाताः, हर्षयिष्यन्ति ममा(माम)पहस्तितसुरा"धिपहस्तिमाहात्म्यानां वरकरिणां कोटयः, तोषयिष्यन्ति मामधरितविबुधपतिहरिरया हयकोटिकोटयः, समुल्लासयिष्यन्ति मे मनसि प्रमदा"तिरेकं पुरतो धावन्तोऽनुरक्ता अपरपराकरणपटवः परस्परमविभिन्नचेतसो न चात्यन्तसंहताः सङ्ख्यातीताः पदातिसङ्घाताः, रजयिष्यन्ति "मे प्रतिदिनं प्रणतिलालसानि राजवृन्दानि किरीटमणिमरीचिजालैश्चरणारविन्दम् , भविष्याम्यहं भूरिभूमिमण्डलाधिपतिः, तत्रयिष्यन्ति मे "समस्तकार्याणि प्रज्ञाऽवज्ञातसुरमत्रिणोऽमात्यमहत्तमाः, तदिदं सुसंस्कृतभिक्षालाभेच्छातुल्यं विज्ञेयम् । पुनश्च चिन्तयति-ततोऽहमतिसमृ"द्धतया निश्चिन्ततया च परिपूर्णसमप्रसामग्रीकः करिष्यामि विधिना कुटीप्रावेशिकं रसायनं, ततस्तदुपयोगात् संपत्स्यते मे वलीपलितखा| "लित्यव्यङ्गादिविकलं जरामरणविकाररहितं देवकुमाराधिकतरद्युतिवितानं निःशेषविषयोपभोगभाजनं महाप्राणं शरीरं, तदिदं लब्धभिक्षस्यै १ उपसित पा. २ महामात्य. प्र. KARATASAARI Jan Educatio n al For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy