________________
उपमितौ पीठबन्धः ॥ ३६ ॥
Jain Education
“कान्तगमनमनोरथसममवगन्तव्यम् । भूयश्च मन्यते — ततोऽहमति प्रमुदितचेता गम्भीररतिसागरावगाढस्तेन ललनाकलापेन सार्द्धं ललमान: ख“ल्वेवं करिष्ये यदुत—कचिदनवरतप्रवृत्तमदनरसपरवशोऽनारतसुरतविनोदेन स्पर्शनेन्द्रियं प्रीणयिष्ये, कचिद्रसनेन्द्रियोत्सवद्वारेण स्वस्थीकृताशे“षहृषीकवर्गान्मनोज्ञरसानास्वादयिध्ये, वचिदतिसुरभि कर्पूरानुविद्ध मलयज कश्मीरजकुरङ्गमदादिविलेपनद्वारेण च पञ्चसुगन्धिकताम्बूलास्खा"दनव्याजेन चाहं घ्राणेन्द्रियं तर्पयिष्ये, कचिदनारतताडितमरुजध्वनि सनाथममरसुन्दरीविभ्रमललनालोकसम्पादितमनेकाकारकरणाङ्गहारमनो"हरं प्रेक्षणकमीक्षमाणश्चक्षुरिन्द्रियानन्दं विधास्त्रे, कचित्कलकण्ठतत्प्रयोग विशारदजनप्रयुक्तं वेणुवीणामृदङ्गकाकलीगीतादिस्वनमाकर्णयन् श्रोत्रे"न्द्रियमाह्लादयिष्ये, कचित्पुनरखिलकलाकलापकौशलोपेतैः समानवयोभिः समर्पित हृदयसर्वस्वैः शौर्यौदार्यवीर्यवर्यैरपहसितमकरध्वजसौन्दर्यै"मित्रवर्गैः सार्द्धं नानाविधक्रीडाविलास रममाणः समयेन्द्रियग्राममाह्लादातिरेकमास्कन्दयिष्यामीति । तदिदमेकान्ते भिक्षाभक्षणाकाङ्क्षासह“शमबसेयम् । चिन्तयति च - ततो ममैवं निरतिशयसुखानुभवद्वारेण तिष्ठतो भूयांसं कालं समुत्पत्स्यन्ते सुरकुमाराकारघारकाणि रिपुसु“न्दरीहृदयदाहदायकानि च समाह्लादितसमस्तबन्धुवर्गप्रणयिजननानाप्रकृतीनि मत्प्रतिबिम्बकसंकाशानि सुतशतानि, ततोऽहं सम्पूर्णाशेषम“नोरथविस्तारः प्रत्यस्तमितप्रत्यूहसमूहोऽनन्तकालं यथेष्टचेष्टया विचरिष्यामि, सोऽयं भूरिदिनार्थं स्थापनमनोरथ इव वर्त्तते । यत् पुन"रालोचयति यदुत — अथ कदाचित्तं तथाभूतं मामकीनं संपत्प्रकर्ष शेषनृपतयः श्रोष्यन्ति, ततस्ते मत्सराध्मातचेतसः सर्वेऽपि संभूय “मद्विषयेषूपलवं विधास्यन्ति, ततोऽहं तेषामुपरि चतुरङ्गसेनयाऽविक्षेपेण यास्यामि ततस्ते स्वबलावलेपवशेन मया सह सङ्ग्रामं करिष्यन्ति, “ ततो भविष्यति प्रभूतकालिको महारणविमर्दः, ततस्ते परस्परं संहततया भूरिसाधनतया च मनाग् मामाक्रमिष्यन्ति ततोऽहमभिवर्द्धि१ प्रेक्षणीयकं पा० २ जनता. प्र.
For Private & Personal Use Only
संसारिजीविस्य मनोरथमाला
॥ ३६ ॥
ainelibrary.org