________________
उपमितौ पीठबन्धः ॥ ३७ ॥
उ. भ. ४ Jain Educati
“तक्रोधबन्धतया प्रादुर्भूतप्रबलरणोत्साहस्तानेकैकं सबलं चूर्णयिष्ये, नास्ति समस्तानामपि पातालेऽपि प्रविष्टानां मया बद्धानां मोक्ष इत " तदिदं रोररणकाण्डविड्वरसमानमवबोद्धव्यम् । भूयश्च भावयति - ततोऽह्मवजितसमस्तपृथिवीभाविराजवृन्दत्वाल्लप्स्ये चक्रवर्त्तिराज्यमहा“भिषेकम्, ततो नास्ति वस्तु तत्रिभुवने यन्मे न सम्पत्स्यत इति,” एवमेष जीवो राजपुत्राद्यवस्थायां वर्त्तमानो बहुशो निष्प्रयोजनविकल्पपरम्परयाऽऽत्मानमाकुलयति, ततश्च रौद्रध्यानमापूरयति, ततो बध्नाति निविडं कर्म ततः पतति महानरकेषु, न चेह तथाऽपि विद्यमानोऽपि पूर्वोपार्जितपुण्यविकलः स्वहृदयतापं विमुच्यापरं कथ्यनार्थमासादयति, तदनेनैतल्लक्षणीयं- यदा खल्वेष जीवो नरपतिसुताद्यवस्थायामतिविशालचित्ततया किलापकर्णिततुच्छवस्तुगोचरमनोरथो बृहदर्थप्रार्थकतया स्वबुद्ध्यैव महाभिप्रायस्तदापि विदितप्रशमामृतास्वादन सुखरसानां विज्ञातविषयदारुणविपाक विषभावानां सिद्धिवधूसम्बन्धवद्धाध्यवसायानां भगवतां सत्साधूनां क्षुद्रद्रमकप्रायः प्रतिभासते, किं पुनः शेषास्ववस्थास्थिति ? । तथाहि - " द्विजातिवणिजकाभीरान्त्यजादिभावेषु वर्त्तमानोऽयं जीवोऽदृष्टतत्त्वमार्गों व कस्तुच्छाभिप्रायतया क्वचिद्दित्राणामपि "क्षुद्रग्रामाणां लाभं चक्रवर्त्तित्वं मन्यते कचित् क्षेत्रखण्डमात्रप्रभुत्वमपि महामण्डलिकत्वमाकलयति कचिज्जारकुलटामप्यमरसुन्दरीं कल्पयति “क्वचिदेशविरूपमप्यात्मानं मकरध्वजं चिन्तयति क्वचिन्मातङ्गपाटकाकारमप्यात्मपरिजनं शक्रपरिवारमिव पश्यति क्वचिद्रविणस्य त्रिचतुराणां "सहस्राणां शतानां विंशतीनां रूपकाणामपि लाभं कोटीश्वरत्वमवगच्छति क्वचित्पञ्चषाणामपि धान्यद्रोणानामुत्पत्तिं धनदविभवतुल्यां लक्ष“यति कचित्स्वकुटुम्बभरणमपि महाराज्यमवबुध्यते कचिदुष्पूरोदरदरीपूरणमपि महोत्सवाकारं जानीते कचिद्भिक्षावाप्तिमपि जीवितावाप्तिं "निश्चिनोति, कचिदन्यं शब्दादि विषयोपभोगनिरतमुद्वीक्ष्य राजादिकं शक्रोऽयं देवोऽयं वन्द्योऽयं पुण्यभागयं महात्माऽयं पुरुषो यदि ममाप्येवं
१ क्रोधाबन्ध प्र..
tional
For Private & Personal Use Only
अर्थकामसक्तानां चेष्टाः सं
कल्पमालाश्च
॥ ३७ ॥
w.jainelibrary.org