SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः अर्थकाम| सक्कान चेष्टाः संकल्पमालाश्च ॥३८॥ सम्पद्यन्तै विषयास्ततोऽहमप्येवं विलसामीति चिन्तयन्परिताम्यति, तथाविधाकूतविडम्बितश्च तदर्थ करोति भूभुजां सेवां पर्युपास्ते तान् "सर्वदा दर्शयति विनयं वदत्यनुकूलं शोकाक्रान्तोऽपि हसति तेषु हसत्सु सजातजातखपुत्रहर्षप्रकर्षोऽपि रोदिति तेषु रुदस्सु निजशत्रूनपि | "स्तौति तदभिमतीम् स्वपरमसुहृदोऽपि निन्दति तद्विषो धावति पुरतो रात्रिन्दिवं मईयति खिन्नदेहोऽपि तञ्चरणान् क्षालयत्यशुचिस्थानानि विधत्ते तद्वचनात्सर्वजघन्यकर्माणि प्रविशति कृतान्तवदनकुहर इव रणमुखे समर्पयति करवालादिघातानामात्महृदयं म्रियते धनकामोऽपूर्णकाम एव वराकः, तथा प्रारभते कृषी खिद्यते सर्वमहोरात्रं वायति हलं अनुभवत्यटव्यां पशुभावं विमईयति नानाप्रकारान् प्राणिनः "परितप्यते वृष्ट्यभावेन बाध्यते बीजनाशेन, तथा विधत्ते वाणिज्यं भाषतेऽलीकं मुष्णाति विश्रब्धमुग्धलोकान् याति देशान्तरेषु सहेत शीत"वेदनां क्षमते तापसन्तापं तितिक्षते बुभुक्षां न गणयति पिपासां अनुभवति त्रासायासादीनि दुःखशतानि प्रविशति महारौद्रसमुद्रे प्रली. “यते यानपात्रभङ्गेन भवति भक्ष्यं जलचराणां, तथा भ्रमति गिरिकन्दरोदरेषु आस्कन्दत्यसुरविवराणि निभालयति रसकूपिकाः भक्ष्यते "तदारक्षराक्षसैः, तथाऽवलम्बते महासाहसं याति रात्रौ श्मशानेषु वहति मृतकलेवराणि विक्रीणाति महामांसं साधयति विकरालवेतालं "निपात्यते तेन कुपितेन, तथाऽभ्यस्यति खन्यवादं निरीक्षते निधानलक्षणानि तुष्यति तद्दर्शनेन ददाति रात्रौ तद्ब्रहणार्थ भूतबलिं दूयते "तदङ्गारभृतभाजनवीक्षणेन, तथाऽनुशीलयति धातुबादं समुपचरति नरेन्द्रवृन्दं गृह्णाति तदुपदेशं मीलयति मूलजातानि समाहरति धातु| "मृत्तिकाः समुपढौकयति पारदं क्लिश्यते तस्य जारणचारणमारणकरणेन धमते रात्रिन्दिवं पूत्करोति प्रतिक्षणं हृष्यति पीतश्वेतक्रिययोले"शसिद्धौ खादत्यहर्निशमाशामोदकान् व्ययीकरोति तदर्थ शेषमपि धनलवं मार्यते दुःसाधितकर्मविभ्रमेण, तथा विषयोपभोगसम्पत्तये ध"नार्थमेव चायं जीवः कुरुते चौर्य रमते द्यूतमाराधयति यक्षिणी परिजपति मत्रान् गणयति ज्योतिषीं प्रयुङ्क्ते निमित्त आवर्जयति लोक ॥३८॥ Jain Educat i onal For Private & Personel Use Only Www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy