SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-अ. ॥४५७॥ BHASKAR ज्वलविद्युदलङ्करणा । कृतसन्ततगर्जितधीररवा, दृढगोपितभास्करजाररता ।। २९९ ॥ रटदुद्भटदर्दुरखिड्गनरा, चलशुभ्रबलाहकहासपरा। प्रावृड्गिरिकोटरनृत्तशिखण्डिवरा, बहुलोकमनोहररूपधरा ॥ ३०० ॥ सुसुगन्धिकदम्बपरागवहा, बिटकोटिविदारणमोदसहा । इति रूपविला-ला वर्णनं सलसत्कपटा, भुवनेऽत्र रराज यथा कुलटा ॥ ३०१ ॥ अथ तां तादृशीं वीक्ष्य, प्रावृषं हृष्टमानसः । प्रकर्षों गमनोयुक्तः, प्रोवाच | निजमातुलम् ॥ ३०२ ॥ म्यतामधुना माम!, त्वरितं तातसन्निधौ । यतोऽमी शीतलीभूता, वर्तन्ते सुगमाः पथाः ॥ ३०३ ॥ विमर्शेनोदितं वत्स!, मैवं वोचः कदाचन । यतोऽधुना व्यवच्छिन्नौ, विशेषेण गमागमौ ॥ ३०४ ॥ तथाहि-सुच्छन्नगृहमध्यस्थाः, स्वाधीनदयिताननाः । वर्षासु धन्या गण्यन्ते, जनैर्ये न प्रवासिनः ॥ ३०५ ॥ तथाहि-पश्यतु वत्स!-जलपूरितमार्गेषु, पकक्लिन्नेषु गच्छतः । स्खलित्वा पतितानेते, इसन्ति कुटजोत्कराः ॥ ३०६ ॥ निपतद्वारिधारौघहता ये यान्ति पापिनः । देशान्तरेषु तान्मेघो, मारयामीति गर्जति ॥ ३०७ ॥ एवं व्यवस्थिते तात!, मुच्यतां गमनादरः । यथेयन्तं स्थितः कालं, तिष्ठात्रैव तथाऽधुना ॥ ३०८ ॥ किं च-च्छन्नत्र बहुः कालो, न दोषाय गुणावहः । यतः सोऽनुक्षणं वत्स!, जायते तव वृद्धये ॥ ३०९ ॥ एवं भवतु तेनोक्ते, स्वदेशापुनर्मासचतुष्टयम् । स्थित्वा समागतौ गेहे, हृष्टौ स्वस्रीयमातुलौ ॥ ३१० ॥ अथ प्रविष्टौ तौ गेहे, दत्तास्थाने शुभोदये । भार्यायुक्ते च गमः तस्यैव, निकटस्थे विचक्षणे ॥ ३११ ॥ ततो विधाय सद्भक्त्या, प्रणामं विहिताजली । तेषां पुरो निविष्टौ तौ, विनयाच्छुद्धभूतले ॥ ३१२ ॥ बलादुत्थाप्य बुद्ध्याऽसौ, विमर्शः स्निग्धचेतसा । आलिङ्गितः प्रयत्नेन, तद्भ; च पुनः पुनः ॥ ३१३ ॥ प्रकर्षोऽपि समालिङ्ग्य, स्नेहनिर्भरमानसैः । निजाके स्थापितः सर्वैः, परिपाट्याऽतिवल्लभः ।। ३१४ ॥ आघ्रातो मूर्धदेशे च, कुशलं च मुहुर्मुहुः । आ ॥४५७॥ | नन्दोदकपूर्णाक्षैः, पृष्टः सर्वैः समातुलः ॥ ३१५ ।। ततो यथा विनिर्गत्य, गेहाबाह्येषु हिण्डितौ । ततोऽन्तरङ्गदेशेषु, यथा पर्यटितौ पुनः Inn Education For Private Personal Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy