SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. NCREASOO ॥४५८॥ जडे रसनालोल 5॥ ३१६ ॥ यथा पुरद्वयं दृष्टं, यथा दृष्टा महाटची । विलोकितं यथा स्थान, महामोहादिभूभुजाम् ॥ ३१७ ॥ स्सनामूलशुद्धिश्च, यथा. सम्यग्विनिश्चिता । यथेयं वर्तते पुत्री, रागकेसरिमश्रिणः ॥ ३१८॥ कुतूहलवशेनेव, भवचक्रं यथा गती। निरीक्षितं च तत्सर्व, नानावृत्तान्तसङ्कलम् ।। ३१९ ॥ यथा दृष्टा महात्मानो, विवेकवरपर्वते । चारित्रधर्मराजस्य, यथा स्थानं विलोकितम् ॥ ३२०॥ यथा दृष्टः स सन्तोषो, यञ्च तेन विचेष्टितम् । यच्च कारणमुद्दिश्य, भूरिकालोऽतिवाहितः ।। ३२१ ।। तदिदं तेन निःशेष, विमझेंग पस्फुिटम् । पुरो विचक्षणादीनां, विस्तरेण निवेदितम् ॥ ३२२ ॥ सप्तभिः कुलकम् । इतश्च मांसमचाद्यैालयंस्तामसौ जडः । रसना लोलताघाक्यैन चेतयति किश्चन ॥ ३२३ ।। स तस्या लालने सक्तः, कुर्वाणः कमें गर्हितम् । न पश्यति महापापं, न लज्जा न कुलक्रमम् ।। ३२४ ॥ अन्यदा लोलतावाक्यैर्मद्यविह्वलचेतसा । महाजं मारयामीति, मारितः पशुपालकः ॥ ३२५ ॥ ततश्च तमजारक्षं, पशुभ्रान्त्या निपातितम् ।। निरीक्ष्य लोलतादुःखाजडेनेदं विचिन्तितम् ॥ ३२६ ॥ लालिता रसना नूनं, मांसैर्नानाविधैर्मया । इदं तु मानुषं मांसं, नैव दत्तं कदाचन ॥ ३२७ ॥ ततोऽधुना ददामीदमस्यै पश्यामि यादृशः । अनेन जायते तोषो, रसनायाः सुखावहः ॥ ३२८ ॥ ततः संस्कृत्य तहतं, तेन जाता प्रमोदिता । रसना लोलता तुष्टा, सोऽपि हर्षमुपागतः ॥ ३२९ ॥ भूयश्च लोलतावाक्यैरपरापरमानुषान् । निहत्य भार्यया साध, खादन् जातः स राक्षसः ॥ ३३० ॥ ततो बालजनेनापि, निन्दितो बन्धुवर्जितः । लोकेन परिभूतश्च, स जातः पापकर्मणा ॥ ३३१ ।। अन्यदा लोलतायुक्तो, मनुष्याणां जिघांसया । प्रविष्टश्चौरवद्रात्री, गृहे शूरकुटुम्बिनः ॥ ३३२ ।। ततः प्रसुप्तं तत्सूनुं, गृ-1 हीत्वा निःसरन् बहिः । स दृष्टस्तेन शूरेण, जडः क्रोधान्धचेतसा ॥ ३३३ ॥ ततः कलकलारावं, कुर्वता सह बान्धवैः । तेनास्फोट्य निबद्धोऽसौ, मारितो यातनाशतैः ॥ ३३४ ॥ प्रभाते च स वृत्तान्तः, संजातः प्रकटो जने । तथापि किञ्चिच्छूरस्य, न कृतं जडब M ARC ॥४५८॥ JainEducation For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy