________________
उपमितौ च. ४-प्र.
NCREASOO
॥४५८॥
जडे रसनालोल
5॥ ३१६ ॥ यथा पुरद्वयं दृष्टं, यथा दृष्टा महाटची । विलोकितं यथा स्थान, महामोहादिभूभुजाम् ॥ ३१७ ॥ स्सनामूलशुद्धिश्च, यथा.
सम्यग्विनिश्चिता । यथेयं वर्तते पुत्री, रागकेसरिमश्रिणः ॥ ३१८॥ कुतूहलवशेनेव, भवचक्रं यथा गती। निरीक्षितं च तत्सर्व, नानावृत्तान्तसङ्कलम् ।। ३१९ ॥ यथा दृष्टा महात्मानो, विवेकवरपर्वते । चारित्रधर्मराजस्य, यथा स्थानं विलोकितम् ॥ ३२०॥ यथा दृष्टः स सन्तोषो, यञ्च तेन विचेष्टितम् । यच्च कारणमुद्दिश्य, भूरिकालोऽतिवाहितः ।। ३२१ ।। तदिदं तेन निःशेष, विमझेंग पस्फुिटम् । पुरो विचक्षणादीनां, विस्तरेण निवेदितम् ॥ ३२२ ॥ सप्तभिः कुलकम् । इतश्च मांसमचाद्यैालयंस्तामसौ जडः । रसना लोलताघाक्यैन चेतयति किश्चन ॥ ३२३ ।। स तस्या लालने सक्तः, कुर्वाणः कमें गर्हितम् । न पश्यति महापापं, न लज्जा न कुलक्रमम् ।। ३२४ ॥ अन्यदा लोलतावाक्यैर्मद्यविह्वलचेतसा । महाजं मारयामीति, मारितः पशुपालकः ॥ ३२५ ॥ ततश्च तमजारक्षं, पशुभ्रान्त्या निपातितम् ।। निरीक्ष्य लोलतादुःखाजडेनेदं विचिन्तितम् ॥ ३२६ ॥ लालिता रसना नूनं, मांसैर्नानाविधैर्मया । इदं तु मानुषं मांसं, नैव दत्तं कदाचन ॥ ३२७ ॥ ततोऽधुना ददामीदमस्यै पश्यामि यादृशः । अनेन जायते तोषो, रसनायाः सुखावहः ॥ ३२८ ॥ ततः संस्कृत्य तहतं, तेन जाता प्रमोदिता । रसना लोलता तुष्टा, सोऽपि हर्षमुपागतः ॥ ३२९ ॥ भूयश्च लोलतावाक्यैरपरापरमानुषान् । निहत्य भार्यया साध, खादन् जातः स राक्षसः ॥ ३३० ॥ ततो बालजनेनापि, निन्दितो बन्धुवर्जितः । लोकेन परिभूतश्च, स जातः पापकर्मणा ॥ ३३१ ।। अन्यदा लोलतायुक्तो, मनुष्याणां जिघांसया । प्रविष्टश्चौरवद्रात्री, गृहे शूरकुटुम्बिनः ॥ ३३२ ।। ततः प्रसुप्तं तत्सूनुं, गृ-1 हीत्वा निःसरन् बहिः । स दृष्टस्तेन शूरेण, जडः क्रोधान्धचेतसा ॥ ३३३ ॥ ततः कलकलारावं, कुर्वता सह बान्धवैः । तेनास्फोट्य निबद्धोऽसौ, मारितो यातनाशतैः ॥ ३३४ ॥ प्रभाते च स वृत्तान्तः, संजातः प्रकटो जने । तथापि किञ्चिच्छूरस्य, न कृतं जडब
M ARC
॥४५८॥
JainEducation
For Private
Personel Use Only