SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ विचक्षणविचार SROSC उपमितौन्धु भिः ।। ३३५ ॥ किं तर्हि ?, प्रत्युत्त तैश्चिन्तितं, यदुत्त-शूरेण विहितं सर, यदसौ. कुलदूषणः । आमाकं लाघवोत्पादी, अडः पापो च. ४-प्र. निपातितः ॥ ३३६ ॥ अमुं च जङवृत्तान्तं, मिरीक्ष्य स विचक्षणः । ततश्च चिन्तयत्येवं, मिर्मलीमसमानसः ॥ ३३७ ॥ अये! इह लोके जडस्येदं, रसनालालने फलम् । संजातं परलोके तु, दुर्गतिः संजनिष्यति ।। ३३८ ॥ ततोऽत्यर्थः विरक्तोऽसौ, रसनालालनं ॥४५९॥ प्रति । स्थितो विचक्षणस्तावत् , यावत्तौ समुपागतौ ॥ ३३९ ॥ ततश्च-कथितायां विमर्शन, मूलशुद्धौ सविस्तरम् । रसनां त्यक्तुकामो सौ, पितरं प्रत्यभाषत ।। ३४० ॥ तात! दृष्टविपाकेयं, रसना साम्प्रतं जडे । दुहिता दोषपुजस्य, रामकेसरिमत्रिणः ॥ ३४१ ॥ तदेनामधुना दुष्टां, भार्या दुष्टकुलोद्भवाम् । सर्वथा त्यक्तुमिच्छामि, ताताहं त्वदनुज्ञया ॥ ३४२ ॥ ततः शुभोदयेनोक्तं, भार्येति प्रथिता जने । तवेयं रसना तस्मान्नाकाण्डे त्यागमर्हति ॥ ३४३ ॥ अतः क्रमेण मोक्तव्या, त्वयेयं वत्स! सर्वथा । तदत्र प्राप्तकालं ते, तदाकर्णय साम्प्रतम् ॥ ३४४ ॥ ये ते तुभ्यं महात्मानो, विमर्शेन निवेदिताः । विवेकपर्वतारूढा, महामोहादिसूदनाः ॥ ३४५ ॥ तेषां मध्ये स्थितस्येयं, तदाचारेण तिष्ठतः । दुष्टापि रसना वत्स!, न ते किंचित्करिष्यति ॥ ३४६ ।। तस्मादाका यत्नेन, तं विवेकमहागिरिम् । रसनादोषनिर्मुक्तस्तिष्ठ त्वं सकुटुम्बकः ॥ ३४७ ॥ ततो विचक्षणेनोक्तं, तात! दूरे सः पर्वतः । कथं कुटुम्बसहितस्तत्राहं गन्तुमुत्सहे ? ॥ ३४८ ॥ शुभोदयोऽब्रवीद्वत्स!, न कार्य भवता भयम् । विमों यस्य ते बन्धुश्चिन्तामणिरिवातुलः ।। ३४९ ॥ यतोऽस्य विद्यते वत्स!, विमर्शस्य वराखनम् । तद्बलाद्दर्शयत्येष, तमिहैव महागिरिम् ॥ ३५० ॥ प्रकर्षणोदितं तात!, सत्यमेतन्न संशयः । अनुभूतं मयाऽप्यस्य, योगासनविजृम्भितम् ॥ ३५१ ॥ किं बहुना?-यावदेष महावीर्य, न प्रयुङ्क्ते वराखनम् । तावदेव न दृश्यन्ते, ते पर्वतपुरादयः॥३५२ ॥ यदा तु विमलालोकमयं युङ्क्ते तदजनम् । तदा सर्वत्र भासमते, ते पर्वतपुरादयः ॥ ३५३ ॥ ततो विचक्ष O १ ॥४५९॥ RRENCE Jain Education Interh For Private & Personel Use Only HOMainelibrary.org TH
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy