SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ग्रीष्मवर्णन उपमितौ ४ मामेन सर्वथा । अतो जैनपुरे तावत्र त्वं वस्तुमर्हसि ॥ २८६ ॥ ततस्तन्मातुलेनोक्तं, या तवेच्छा प्रवर्तते । तामेष त्वत्सुखाकाड्डी, किं च. ४-प्र. * भनक्ति वशो जनः ? ॥ २८७ ॥ महाप्रसाद इत्युक्त्वा, ततस्तत्रैव सत्पुरे । स्थितो मासद्वयं यावत्स प्रकर्षः समातुलः ॥ २८८ ॥ इतश्च मानवावासे, वसन्तो लवितस्तदा । आदेशेन महादेव्याः, प्राप्तो ग्रीष्मः सुदारुणः ॥ २८९ ॥ यत्र ग्रीष्मे-जगत्कोष्ठकमध्यस्थो, लोह- ४ गोलकसन्निभः । ध्मायते चण्डवातेन, जगद्दाहकरो रविः ॥ २९० ॥ जायते पत्रशाटस्तरूणामलं हीयते देहिनां यत्र देहे बलं, पीयते प्राणिभिर्भूरिधाराजलं शुष्यते चास्यमेषां तृषाऽत्यर्गलम् । दह्यते तीब्रतापेन सर्वो जनः खिद्यते खेदनिर्वेदितं तन्मनो, वान्ति वाताः सतप्ता जगत्तापिनः शुष्कपत्रावलीमर्मराराविणः ॥२९१॥ अपि च-भानोरिव प्रतापेन, संतुष्टं वर्धितं दिनम् । स्वामिनोऽभ्युदये सर्वः, सन्तोषादभिवर्धते।। २९२ ॥ यत्र च विदलिता मल्लिकाः विकसिता जात्यपाटलाः श्यामलितं कुसुमभरेण शिरीषवनं सुभगीभूताश्चन्द्रकिरणाः हृदयदयिता जलाशयाः मनोऽभिरुचिता मौक्तिकहारयष्टयः अतिवल्लभानि विमलहऱ्यातलानि प्रियतमानि चन्दनविलेपनानि अमृतायन्ते तालवृन्तव्यजनकानि सुखायन्ते शिशिरकिसलयकुसुमस्रस्तराः लगन्ति बहिःशरीरनिहिता अपि जनानामन्तर्मानसे चन्दन|जलार्द्रा इति । ततश्चैवंविधे काले, भागिनेयमभाषत । गच्छावः साम्प्रतं वत्स!, स्वस्थानमिति मातुलः ॥ २९३ ॥ प्रकर्षः प्राह गMमने, दारुणोऽवसरोऽधुना । तन्नाहं माम! शक्नोमि, गन्तुमेवंविधेऽध्वनि ॥ २९४ ॥ ततो मासद्वयं तिष्ठ, माम! सन्तापदारुणम् । ये नाहं शीतलीभूते, दिक्चक्रे यामि सत्वरम् ॥ २९५ ॥ किं च-विचारपरयोः स्थानमावयोर्गुणकारणम् । अत्र जैनपुरे माम!, मा मंस्था निष्प्रयोजनम् ॥ २९६ ॥ यतः-मम स्थैर्य भवेदेवं, पुरस्यास्य गुणोत्करे । ततस्तातोऽपि जायेत, मद्गुणादत्र बद्धधीः ॥ २९७ ॥ एवं भवतु तेनोक्ते, ततस्तत्रैव सत्पुरे । तिष्ठतोः प्रावृडायाता, तयोः सा हन्त कीदृशी ॥ २९८ ॥-धनतुङ्गपयोधरभारधरा, लसदु प्रावृह वर्णनं. ॥४५६॥ Jain Education in For Private & Personal Use Only P udiainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy