SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ - -- उपमितौ पीठबन्धः COLORCAMGASC धादिपूजाप्रधानोऽन्येषामपि सन्मार्गप्रवृत्तिकारणभूतो महानुत्सव इति, तथा संजायते गुरूणामपि समुत्तारितोऽस्माभिरयं संसारकान्तारा-18| यथार्थसदितिभावनया चित्तपरितोषः, ततः प्रवर्द्धते तेषामस्योपरि गुरुतरा दया, तत्प्रसादादेवास्य जीवस्य विमलतरीभवति सद्बुद्धिः, ततस्ताह- पुण्यकत्वं शसदनुष्ठानविलोकनेन लोकतो वर्णवादोत्पत्तिः, संपद्यते प्रवचनोद्भासना, ततश्चेदं तेन समानं विज्ञेयं यदवाचि कथानके यदुत'धर्मबोधकरो हृष्टस्तद्दया प्रमदोद्धुरा । सद्बुद्धिर्वर्द्धितानन्दा, मुदितं राजमन्दिरम् ॥ ४१७ ॥ ततोऽङ्गीकृतमन्दराकारविरतिमहाभारमेनं जीवं तदा श्लाघन्ते भक्तिभरनिर्भरतया रोमाञ्चाश्चितवपुषो भव्यलोकाः, यदुत-धन्यः कृतार्थोऽयं सुलब्धमस्य महात्मनो जन्म, यस्यास्य सत्प्रवृत्तिदर्शनेन निश्चीयते संजाता भगवदालोकना, संपन्नः सद्धर्मसूरिपादप्रसादः, तत एवाविर्भूता सुन्दरा बुद्धिः, ततः कृतोऽनेन बहिरन्तरङ्गसङ्गत्यागः, स्वीकृतं ज्ञानादित्रयं, निर्दलितप्राया रागादयः, न ह्यपुण्यवतामेष व्यतिकरः संभवति, ततोऽयं जीवः सपुण्यक इति जनैस्तदा सयुक्तिकमभिधीयत इति, ततस्तदनन्तरं यदुक्तं यथा 'तस्य वनीपकस्यापथ्याभावे नास्ति परिस्फुटा देहे रोगपीडा, यदि रागादि| स्यात्पूर्वदोषजा कचिदवसरे सापि सूक्ष्मा भवति तथा झटिति निवर्त्तते, तच्च चारुभेषजत्रयमनवरतमासेवते, ततस्तस्य धृतिबलादीनि रोगलाघवर्द्धन्ते, केवलं बहुत्वाद्रोगसन्ततेर्नाद्यापि नीरोगो भवति, विशेषस्तु महान संपन्नः, तथाहि-'यः प्रेतभूतः प्रागासीद्गाढं बीभत्सदर्शनः । वता स तावदेष संपन्नो, मानुषाकारधारकः ।। ४१८ ॥ इति, तदत्रापि जीवे तुल्यं वर्त्तते, तथाहि-भावसारं परिमुक्तगृहादिद्वन्द्वस्यास्य कार|णाभावान्न भवत्येवाभिव्यक्ता काचिद्रागादिबाधा, अथ कथञ्चित् प्रागुपचितकर्मोदयवशेन संजायते तथाऽपि सा सूक्ष्मैव भवति, न चिरकालमवतिष्ठते, ततोऽयं लोकव्यापारादिनिरपेक्षोऽनवरतं वाचनाप्रच्छन्नापरावर्त्तनानुप्रेक्षाधर्मकथालक्षणपञ्चप्रकारस्वाध्यायविधानद्वारेण हा॥९९॥ ज्ञानमभिवर्द्धयति, प्रवचनोन्नतिकरशास्त्राभ्यासादिना सम्यग्दर्शनं स्थिरता लम्भयति, विशिष्टतरतपोनियमाद्यनुशीलनया चारित्रमपि सा Jain Education d For Private Personel Use Only Nainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy