________________
-
--
उपमितौ पीठबन्धः
COLORCAMGASC
धादिपूजाप्रधानोऽन्येषामपि सन्मार्गप्रवृत्तिकारणभूतो महानुत्सव इति, तथा संजायते गुरूणामपि समुत्तारितोऽस्माभिरयं संसारकान्तारा-18| यथार्थसदितिभावनया चित्तपरितोषः, ततः प्रवर्द्धते तेषामस्योपरि गुरुतरा दया, तत्प्रसादादेवास्य जीवस्य विमलतरीभवति सद्बुद्धिः, ततस्ताह- पुण्यकत्वं शसदनुष्ठानविलोकनेन लोकतो वर्णवादोत्पत्तिः, संपद्यते प्रवचनोद्भासना, ततश्चेदं तेन समानं विज्ञेयं यदवाचि कथानके यदुत'धर्मबोधकरो हृष्टस्तद्दया प्रमदोद्धुरा । सद्बुद्धिर्वर्द्धितानन्दा, मुदितं राजमन्दिरम् ॥ ४१७ ॥ ततोऽङ्गीकृतमन्दराकारविरतिमहाभारमेनं जीवं तदा श्लाघन्ते भक्तिभरनिर्भरतया रोमाञ्चाश्चितवपुषो भव्यलोकाः, यदुत-धन्यः कृतार्थोऽयं सुलब्धमस्य महात्मनो जन्म, यस्यास्य सत्प्रवृत्तिदर्शनेन निश्चीयते संजाता भगवदालोकना, संपन्नः सद्धर्मसूरिपादप्रसादः, तत एवाविर्भूता सुन्दरा बुद्धिः, ततः कृतोऽनेन बहिरन्तरङ्गसङ्गत्यागः, स्वीकृतं ज्ञानादित्रयं, निर्दलितप्राया रागादयः, न ह्यपुण्यवतामेष व्यतिकरः संभवति, ततोऽयं जीवः सपुण्यक इति जनैस्तदा सयुक्तिकमभिधीयत इति, ततस्तदनन्तरं यदुक्तं यथा 'तस्य वनीपकस्यापथ्याभावे नास्ति परिस्फुटा देहे रोगपीडा, यदि रागादि| स्यात्पूर्वदोषजा कचिदवसरे सापि सूक्ष्मा भवति तथा झटिति निवर्त्तते, तच्च चारुभेषजत्रयमनवरतमासेवते, ततस्तस्य धृतिबलादीनि रोगलाघवर्द्धन्ते, केवलं बहुत्वाद्रोगसन्ततेर्नाद्यापि नीरोगो भवति, विशेषस्तु महान संपन्नः, तथाहि-'यः प्रेतभूतः प्रागासीद्गाढं बीभत्सदर्शनः । वता स तावदेष संपन्नो, मानुषाकारधारकः ।। ४१८ ॥ इति, तदत्रापि जीवे तुल्यं वर्त्तते, तथाहि-भावसारं परिमुक्तगृहादिद्वन्द्वस्यास्य कार|णाभावान्न भवत्येवाभिव्यक्ता काचिद्रागादिबाधा, अथ कथञ्चित् प्रागुपचितकर्मोदयवशेन संजायते तथाऽपि सा सूक्ष्मैव भवति, न चिरकालमवतिष्ठते, ततोऽयं लोकव्यापारादिनिरपेक्षोऽनवरतं वाचनाप्रच्छन्नापरावर्त्तनानुप्रेक्षाधर्मकथालक्षणपञ्चप्रकारस्वाध्यायविधानद्वारेण
हा॥९९॥ ज्ञानमभिवर्द्धयति, प्रवचनोन्नतिकरशास्त्राभ्यासादिना सम्यग्दर्शनं स्थिरता लम्भयति, विशिष्टतरतपोनियमाद्यनुशीलनया चारित्रमपि सा
Jain Education d
For Private Personel Use Only
Nainelibrary.org