SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. SECRU ॥४१७॥ नीत्वा पल्लिं ततोऽनेकयातनाशतपीडितः । स चौरैर्विहितो वत्स!, वर्धनो धनवाञ्छया ॥ ४५ ॥ अयं च पुरुषस्तस्य, सर्वदा पादधा-14 हर्षशोकवकः । वत्स! लम्बनको नाम, गृहजो दासदारकः ॥ ४६॥ ततस्तं तादृशं दृष्ट्वा, स्वामिनं चौरपीडितम् । नंष्ट्वा कथञ्चिदायातो, वृत्ता वृत्तान्त: न्तस्य निवेदकः ॥४७॥ निवेदिते च वृत्तान्ते, तथा वासववाणिजः। यदकार्षीत्त्वया तच्च, दृष्टमेव ततः परम् ॥४८॥ प्रकर्षेणोदितं माम!, प्रलापाक्रन्दरोदनैः । किममीभिः परित्राणं, तस्य संजनितं कृतैः? ॥४९॥ विमर्शनोदितं वत्स!, नैतदेवं तथापि च । एवमेते प्रकुर्वन्ति, विषादेन विनाटिताः ॥ ५० ॥ धनदत्तागमं प्राप्य, ये हर्षवशवर्तिनः । वर्धनापदमासाद्य, विषादेन विनाटिताः ४॥५१॥ तेषां हर्षविषादाभ्यामेतेषां पीडितात्मनाम् । कीदृशी वा भवेत्तात!, पर्यालोचितकारिता? ॥ ५२॥ ततश्च-अवीक्ष्य वस्तुनस्तत्त्वमनालोच्य हिताहितम् । एते विडम्बयन्येवमात्मानं तद्वशानुगाः ॥ ५३ ॥ किंच-नात्र केवलमीदृक्षं, वासवीये गृहोदरे।। आभ्यां हर्षविपादाभ्यां, प्रेक्षणं वत्स! नाट्यते ॥ ५४॥ किं तर्हि ?-सर्वत्र भवचक्रेऽस्मिन् , कारणैरपरापरैः । एतौ नर्तयतो नित्यं, जनमेनं गृहे गृहे ।। ५५ ॥ यतः-पुत्रं राज्यं धनं मित्रमन्यद्वा सुखकारणम् । हर्षस्यास्य वशं यान्ति, प्राप्यास्मिन् मूढजन्तवः ॥५६॥ ततस्ते तत्परायत्ताः, सद्बुद्धिविकला नराः । वत्स! किं किं न कुर्वन्ति, हास्यस्थानं विवेकिनाम् ॥ ५७ ।। न चिन्तयन्ति ते मूढा, यथेदं पूर्वकर्मणा । पुत्रराज्यादिकं सर्व, जन्तूनामुपपद्यते ॥ ५८ ॥ ततः कर्मपरायत्ते, तुच्छे बाह्येऽतिगत्वरे । कथञ्चित्तत्र संपन्ने, हर्षः स्यात्केन हेतुना ॥ ५९ ॥ तथा-विषादेन च बाध्यन्ते, वियोगं प्राप्य वल्लभैः । अनिष्टैः संप्रयोगं च, नानाव्याधिशतानि च ॥६॥ बाधिताश्च विषादेन, सदाऽमी मूढदेहिनः । आक्रन्दनं मनस्तापं, दैन्यमेवं च कुर्वते ॥ ६१ ॥ न पुनर्भावयन्त्येवं, यथेदं पूर्वसंचितैः । ॥४१७॥ कर्मभिर्जनितं दुःखं, विषादावसरः कथम्? ॥ ६२ ॥ अन्यच्च-विषादो वर्धयत्येव, तहुःखं तात! देहिनाम् । न त्राणकारकखाणं, Jain Education For Private Personal use only dow.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy