________________
उपमितौ च. ४-प्र.
SECRU
॥४१७॥
नीत्वा पल्लिं ततोऽनेकयातनाशतपीडितः । स चौरैर्विहितो वत्स!, वर्धनो धनवाञ्छया ॥ ४५ ॥ अयं च पुरुषस्तस्य, सर्वदा पादधा-14 हर्षशोकवकः । वत्स! लम्बनको नाम, गृहजो दासदारकः ॥ ४६॥ ततस्तं तादृशं दृष्ट्वा, स्वामिनं चौरपीडितम् । नंष्ट्वा कथञ्चिदायातो, वृत्ता
वृत्तान्त: न्तस्य निवेदकः ॥४७॥ निवेदिते च वृत्तान्ते, तथा वासववाणिजः। यदकार्षीत्त्वया तच्च, दृष्टमेव ततः परम् ॥४८॥ प्रकर्षेणोदितं माम!, प्रलापाक्रन्दरोदनैः । किममीभिः परित्राणं, तस्य संजनितं कृतैः? ॥४९॥ विमर्शनोदितं वत्स!, नैतदेवं तथापि च ।
एवमेते प्रकुर्वन्ति, विषादेन विनाटिताः ॥ ५० ॥ धनदत्तागमं प्राप्य, ये हर्षवशवर्तिनः । वर्धनापदमासाद्य, विषादेन विनाटिताः ४॥५१॥ तेषां हर्षविषादाभ्यामेतेषां पीडितात्मनाम् । कीदृशी वा भवेत्तात!, पर्यालोचितकारिता? ॥ ५२॥ ततश्च-अवीक्ष्य वस्तुनस्तत्त्वमनालोच्य हिताहितम् । एते विडम्बयन्येवमात्मानं तद्वशानुगाः ॥ ५३ ॥ किंच-नात्र केवलमीदृक्षं, वासवीये गृहोदरे।। आभ्यां हर्षविपादाभ्यां, प्रेक्षणं वत्स! नाट्यते ॥ ५४॥ किं तर्हि ?-सर्वत्र भवचक्रेऽस्मिन् , कारणैरपरापरैः । एतौ नर्तयतो नित्यं, जनमेनं गृहे गृहे ।। ५५ ॥ यतः-पुत्रं राज्यं धनं मित्रमन्यद्वा सुखकारणम् । हर्षस्यास्य वशं यान्ति, प्राप्यास्मिन् मूढजन्तवः ॥५६॥ ततस्ते तत्परायत्ताः, सद्बुद्धिविकला नराः । वत्स! किं किं न कुर्वन्ति, हास्यस्थानं विवेकिनाम् ॥ ५७ ।। न चिन्तयन्ति ते मूढा, यथेदं पूर्वकर्मणा । पुत्रराज्यादिकं सर्व, जन्तूनामुपपद्यते ॥ ५८ ॥ ततः कर्मपरायत्ते, तुच्छे बाह्येऽतिगत्वरे । कथञ्चित्तत्र संपन्ने, हर्षः स्यात्केन हेतुना ॥ ५९ ॥ तथा-विषादेन च बाध्यन्ते, वियोगं प्राप्य वल्लभैः । अनिष्टैः संप्रयोगं च, नानाव्याधिशतानि च ॥६॥ बाधिताश्च विषादेन, सदाऽमी मूढदेहिनः । आक्रन्दनं मनस्तापं, दैन्यमेवं च कुर्वते ॥ ६१ ॥ न पुनर्भावयन्त्येवं, यथेदं पूर्वसंचितैः । ॥४१७॥ कर्मभिर्जनितं दुःखं, विषादावसरः कथम्? ॥ ६२ ॥ अन्यच्च-विषादो वर्धयत्येव, तहुःखं तात! देहिनाम् । न त्राणकारकखाणं,
Jain Education
For Private Personal use only
dow.jainelibrary.org