________________
उपमितौ च. ४-प्र.
हर्षशोकवृत्तान्त:
॥४१६॥
हा हा किमेतदित्युच्चैर्विलपन्निखिलो जनः । ततः समागतस्तस्य, निकटे भयविह्वलः ॥ २६ ॥ अथ वायुप्रदानाद्यैः, पुनः संजातचेतनः। प्रलापं कर्तुमारब्धः, सविषादः स वासवः ॥ २७ ॥ कथम् !-हा पुत्र! तात वत्सातिसुकुमारशरीरक । ईदृशी तव संजाता, कावस्था मम कर्मणा ॥ २८ ॥ निर्गतोऽसि ममापुण्यैर्वत्स! वारयतो मम । देवेन निघृणेनेदं, तव जात! विनिर्मितम् ॥ २९॥ हा ह-I तोऽस्मि निराशोऽस्मि, मुषितोऽस्मि विलक्षणः । एवं व्यवस्थिते वत्स!, त्वयि किं मम जीवति ॥ ३०॥ यावच्च प्रलपत्येवं, स पुत्रस्नेहकातरः । तावद्विषादः सर्वेषु, प्रविष्टः स्वजनेष्वपि ॥ ३१ ॥ अथ ते तस्य माहात्म्यात्सर्वे वासवबान्धवाः । हाहारवपरा गाद, प्रलापं कर्तुमुद्यताः ॥ ३२ ॥ ततश्च-क्षणेन विगतानन्दं, दीनविह्वलमानुषम् । रुदन्नारीजनं मूढ, जातं वासवमन्दिरम् ।। ३३ ॥ ततस्तत्तादृशं दृष्ट्वा, प्रकर्षः प्राह मातुलम् । किमिदं माम! संजातं, गृहे तु प्रेक्षणान्तरम् ? ॥ ३४ ॥ विमर्शः प्राह तत्तुभ्यमादावेव निवेदितम् । मया यथाऽन्तरायत्ता, बहिरङ्गा इमे जनाः ॥ ३५॥ ततश्चेदं तथा पूर्व, हर्षेण प्रविनाटितम् । अधुना नाटयत्येवं, विषादोऽसौ वराककम् ॥ ३६ ॥ तदत्र भवने लोकाः, किं कुर्वन्तु तपस्विनः ?। ये हि हर्षविषादाभ्यां, क्षणार्धेन विनाटिताः ।। ३७ ॥ प्रकर्षः प्राह किं गुह्यं, कर्णाभ्यर्णविवर्तिना । अनेन वासवस्यास्य, पुरुषेण निवेदितम् ? ॥ ३८ ॥ विमर्शनोदितं वत्स!, समाकर्णय साम्प्रतम् । अस्त्यस्य वर्धनो नाम, पुत्रो हृदयवल्लभः ।। ३९ ।। स चैक एव पुत्रोऽस्य, यौवनस्थो मनोहरः । उपयाचितकोटीभिर्जातो विनयतत्परः ॥४०॥ अनेन वार्यमाणोऽपि, स धनार्जनकाम्यया । प्रविधाय महासार्थ, गतो देशान्तरे पुरा ॥४१॥ स चोपायं धनं भूरि, स्वदेशागमकामुकः । कादम्बर्या महाटव्यां, गृहीतो वत्स! तस्करैः ॥ ४२ ॥ विलुप्तं धनसर्वस्वं, हतः सार्थः सबान्धवः । बद्धा गृहीता बन्द्यश्च, तस्करैर्धनकामिभिः ॥ ४३ ॥ तासां मध्ये गृहीतश्च, वर्धनः क्रूरकर्मभिः । स सार्थवाह इत्येवंवादिभिर्भद्र! तस्करैः॥४४॥
HARSHAN
C
॥४१६॥
Jain Education Interi
For Private & Personel Use Only
linelibrary.org