SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥ ४२७ ॥ Jain Education Inter कुटुम्बपरिदेवनम् । अस्या इत्यादयो वत्स !, भवन्ति परिचारकाः ।। २३३ ॥ युग्मम् । अस्ति पुण्योदयाख्येन, प्रयुक्तः पृथिवीतले जनाह्लादकरोऽत्यन्तमैश्वर्याख्यो नरोत्तमः ॥ २३४ ॥ स सौष्ठवमहोत्सेकहृदयोन्नतिगौरवैः । जनवाल्लभ्यलालित्यमहेच्छादिविवेष्टितः ॥ २३५ ॥ सुभूरिघनसम्भारपूरितं जनताधिकम् । करोति सुखितं मान्यं, लोकमुद्दामलीलया ॥ २३६ ॥ इयं हि चेष्टते तात !, परिवारसमेयुषी । तदुद्दलनचातुर्यमाविभ्राणा दरिद्रता ॥ २३७ ॥ न तेन सार्धमेतस्याः, सहावस्थानमीक्ष्यते । एतत्रासादसौ वत्स !, दूरतः | प्रपलायते ॥ २३८ ॥ ततोऽनया हतैश्वर्यास्ते जना दुःखपीडिताः । गाढं विह्वलतां यान्ति, विधुरीभूतमानसाः ॥ २३९ ॥ दुराशापाशबद्धत्वाद्भूयो धनलवेच्छया । नानोपायेषु वर्तन्ते, ताम्यन्ति च दिवानिशम् ॥ २४० ॥ ते च पापोदयेनैषामुपाया बहवोऽप्यलम् । प्रबलेन विपाट्यन्ते, खे घना इव वायुना ॥ २४१ ॥ ततो रुण्टन्त्यमी मूढाः खिद्यन्ते मनसाऽधिकम् । शोचन्ति पुरतोऽन्येषां वाञ्छन्ति परसम्पदः ॥ २४२ ॥ कुतो घृतं कुतस्तैलं, कुतो धान्यं क्क चेन्धनम् ? । कुटुम्बचिन्तया दग्धा, इति रात्रौ न शेरते ॥ २४३ ॥ कुर्वन्ति निन्द्यकर्माणि, धर्मकर्मपराङ्मुखाः । व्रजन्ति शोच्यतां लोके, लघीयांसस्तृणादपि ॥ २४४ ॥ परप्रेष्यकरा दीनाः, क्षुत्क्षामा मलपूरिताः । भूरिदुःखशतैर्ब्रस्ताः, प्रत्यक्षा इव नारकाः ॥ २४५ ॥ भवन्ति ते जनास्तात !, येषामेषा दरिद्रता । ऐश्वर्याख्यं निहन्त्युच्चैः, करोत्यालिङ्गनं मुदा ॥ २४६ ॥ तदेवमीरिता तात !, तुभ्यमेषा दरिद्रता । इयं दुर्भगतेदानीं, गद्यमाना निशम्यताम् ॥ २४७ ॥ रुष्टेन भवचक्रे - ऽत्र, केषाञ्चिदेहिनामलम् । प्रयुक्तेयं विशालाक्षी, तेन नाममहीभुजा ॥ २४८ ॥ बहिरङ्गं भवेदस्यास्तात ! चित्रं प्रयोजकम् । वैरूप्यदुः| स्वभावत्वदुष्कर्मवचनादिकम् ॥ २४९ ॥ तत्तु नैकान्तिकं ज्ञेयं, स एव परमार्थतः । हेतुरैकान्तिकोऽमुष्या, नामनामा महीपतिः ॥ २५० ॥ वीर्य तु वर्णयन्त्यस्या, ज्ञाततत्त्वा मनीषिणः । अवल्लभमतिद्वेष्यं, यदेषा कुरुते जनम् ।। २५१ ।। दीनताभिभवो लज्जा, चित्तदुःखासि For Private & Personal Use Only दुर्भगतास्वरूपं ॥ ४२७ ॥ linelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy