SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥ ४२६ ॥ Jain Education वीर्यं पुनरदोऽमुष्या, यदेषा देहवर्तिनी । सदा हि कुरुते रूपं दृष्टेरुद्वेगकारणम् ॥ २१४ ॥ खञ्जताकुण्टताकाण्यवामनत्व विवर्णताः । कुब्जत्वान्धत्ववाडव्यहीनाङ्गत्वादि (ति) दीर्घताः ॥ २१५ ॥ इत्याद्याः परिवारेऽस्या, वर्तन्ते वत्स ! दुर्जनाः । यत्सम्पर्कादियं हृष्टा, विल| सत्यतिलीलया ॥ २१६ ॥ अस्ति प्रयुक्ता तेनैव, नामनाम्ना सुरूपता । सुप्रसन्नेन तन्मूलबहिरङ्गनिमित्तजा ॥ २१७ ॥ तथाहि - शुभाहारविहाराद्यैः, प्रसीदन्तः कफादयः । हेतवो देहिनां देहे, जनयन्ति सुरूपताम् ॥ २९८ ॥ सा जनं भवचक्रेऽत्र, दृष्टेराहादकारणम् । प्रसन्नवर्णं पद्माक्षं, सुविभक्ताङ्गभूषणम् ॥ २१९ ॥ गजेन्द्रगामिनं रम्यं, सुराकारानुकारिणम् । करोति निजवीर्येण, लोकमोदनकारिणी ॥ ॥ २२० ॥ तस्या विपक्षभूतेयं, प्रकृत्यैव कुरूपता । तां हत्वाऽऽबिर्भवत्येषा, देहिदेहेषु योगिनी ॥ २२९ ॥ ततः सुरूपताहीनाः, | प्रादुर्भूतकुरूपताः । भवन्ति ते जना वत्स !, दृष्टेरुद्वेगकारिणः ॥ २२२ ॥ अनादेयाः स्वहीनत्वशङ्किता हास्यभूमयः । भवन्ति क्रीडनस्थानं, बालानां रूपगर्विणाम् ॥ २२३ ॥ निर्गुणाश्च भवन्त्येते, प्रायशो वामनादयः । आकृतौ च वसन्त्येते, प्रकृत्या निर्मला गुणाः ॥ २२४ ॥ विडम्बनकरी लोके, तदियं ते कुरूपता । निरूपिताऽधुना वत्स !, कथयामि दरिद्रताम् ॥ २२५ ॥ प्रयुक्ता तावदेषाऽपि, वत्स ! तेनैव पापिना । अन्तरायं पुरस्कृत्य, पापोदयचमूभृता ॥ २२६ ॥ प्रयुञ्जते पुनर्लोके, हेतवो ये बहिर्गताः । एनां दरिद्रतां तात !, तानहं ते निवेदये ॥ २२७ ॥ जलज्वलनलुण्टाकराजदायादतस्कराः । मद्यद्यूतादिभोगित्ववेश्याव्यसनदुर्नयाः ॥ २२८ ॥ ये चान्ये कुर्वते केचिद्धनहानिं वयस्थिकाम् । अस्यास्ते हेतवः सर्वे, वत्स ! ज्ञेयाः प्रयोजकाः ॥ २२९ ॥ युग्मम् | केवलं तत्त्वतस्तेऽपि, सान्तरायं चमूभृतम् । पापोदयाख्यं कुर्वन्ति, प्रहृमस्याः प्रयोजकम् ॥ २३० ॥ दुराशापाशसंमूढं, धनगन्धविवर्जितम् । वीर्येण कुरुते लोकमेषा तातः ! दरिद्रता ॥ २३९ ॥ दैन्यं परिभवो मौढ्यं, प्रायशो बह्नपत्यता । हृदयन्यूनता याच्या, लाभाभावो दुरिच्छता ॥ २३२ ॥ बुभुक्षारतिसन्तापाः, For Private & Personal Use Only दरिद्रतास्वरूपं ॥ ४२६ ॥ Dainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy