________________
उपमितौ च. ४-प्र.
॥४२५॥
सससससससस
चयाः । ईर्ष्यादयश्च विज्ञेयाः, खलतापरिचारिकाः ॥ १९५ ॥ युग्मम् । अस्ति पुण्योदयो नाम, द्वितीयो मूलभूपतेः । सेनानीस्तत्प्रयुतोऽस्ति, सौजन्याख्यो नरोत्तमः ॥ १९६ ॥ स वीर्यधैर्यगाम्भीर्यप्रश्रयस्थैर्यपेशलैः । परोपकारदाक्षिण्यकृतज्ञत्वार्जवादिभिः ॥ १९७ ॥ युतः पदातिभिस्तात!, जनं बन्धुरमानसम् । कुर्वाणो निजवीर्येण, सत्सुधाक्षोदपेशलम् ॥ १९८ ॥ सद्धर्मलोकमर्यादां, सदाचारं सुमित्रताम् । घटयंश्चातुलां लोके, सद्विश्रम्भसुखासिकाम् ॥ १९९ ।। जनयत्येव केषाञ्चिद्भवचक्रेऽपि देहिनाम् । निर्मिभ्यं चारुताबुद्धिं, गाढं सौन्दर्ययोगतः ॥ २०० ॥ तस्येयं खलता तात!, नितरां परिपन्थिनी । यतः सोऽमृतमेषा तु, कालकूट विषाधिका ॥ २०१॥ अतो निहत्य तं वीर्यादियं पापिष्ठमानसा । एवं विवर्तते वत्स!, पुरेऽत्र सपरिच्छदा ॥ २०२॥ एनया हतसौजन्याश्चेष्टन्ते यादृशं जनाः ।। तदुक्त्याऽलं तथापीषद्भणित्वा तव कथ्यते ॥ २०३ ॥ चर्चितानेकदुर्मायाः, परवञ्चनतत्पराः। निष्पिष्टा द्वेषयत्रेण, मुक्तस्नेहाः खलाः स्फुटाः ॥ २०४ ॥ अगृह्यमाणाः सत्कृत्यैर्भषन्तः संस्तुतेष्वपि । खादन्तो निजवर्गाश्च, ते खला मण्डलाधिकाः ॥ २०५ ॥ उत्पादयन्तश्छिद्राणि, पातयन्तः स्थिरामपि । कार्ये त्रिपिटिकां कुर्युरुद्वेगं ते खलाः खलु ॥ २०६॥ चित्तेन चिन्तयन्त्यन्यदन्यज्जल्पन्ति भाषया । क्रिययाऽन्यत्र चेष्टन्ते, ते खलाः खलताहताः ।। २०७॥ कचिदुष्णाः कचिच्छीताः, कचिन्मध्यमतां गताः । नैकरूपा भवन्त्येते, सान्निपाता इव ज्वराः ॥२०८॥ किं च-तवानुरोधतो वत्स!, कथाप्येषा मया कृता । स्वयं त्वमीषां नामापि, नाहमाख्यातुमुत्सहे ॥ २०९॥ तदेषा खलता तात!, लेशतो गदिता मया । निबोध साम्प्रतं वत्स!, वर्ण्यमानां कुरूपताम् ॥२१०॥ योऽसौ ते पूर्वमाख्यातो, नामनामा महीपतिः । स दौष्ट्येन युनक्त्येना, भवचक्रे कुरूपताम् ॥२११।। बाहुविध्यं धत्युच्चैबहिरङ्गानि भावतः । तस्यैवादेशकारीणि, यान्यस्याः कारणानि भोः! ॥ २१२ ॥ तथाहि-दुष्टाहारविहाराद्यैः, प्रकुप्यन्तः कफादयः । भूयांसो देहिनां देहे, जनयन्ति कुरूपताम् ॥२१३॥
BHASHASASAR
कुरूपता
स्वरूपं
॥४२५॥
Jain Educational
For Private Personel Use Only
djainelibrary.org