________________
6960
उपमितौ च. ४-प्र.
कथोपनयः
॥३५८॥
च, वरगात्रि! तपोधनाः । ज्ञानालोकेन पश्यन्ति, तं जीवं शुद्धदृष्टयः ॥ १४० ॥ केवलं सन्निपातेन, समाक्रान्तं भिषम्वराः । अचि- | कित्स्यमिमं ज्ञात्वा, वर्जयन्ति महाधियः ॥ १४१॥ ततश्च तवस्थस्य, तस्य तारविलोचने! । कोऽन्यः स्यात्रायको जन्तोषैरे दुःखौघ
सागरे ॥ १४२ ॥ अन्यच्च तवस्थोऽपि, जीवोऽयं वल्गुभाषिणि! । प्रमादभोजनास्वादलाम्पट्यं नैव मुञ्चति ॥ १४३ ॥ दोषाः प्रबलतां | यान्तस्ततो मुष्णन्ति चेतनाम् । अत्यर्थ च महामोहसन्निपातो विवर्धते ॥ १४४ ॥ एवं च स्थिते-संसारचक्रवालेऽत्र, रोगमृत्युजराकुले । अनन्तकालमासीनस्त्यक्तः सद्धर्मवान्धवैः ।। १४५ ॥ तदिदं निजवीर्येण, जीवस्यास्य महाबलः । सन्निपातसमो भद्रे !, महामोहो विचेष्टते ॥ १४६ ॥ किं च-प्रवर्तकश्च सर्वेषां, कार्यभूतश्च तत्त्वतः । महामोहनरेन्द्रोऽयं, नद्यादीनां सुलोचने! ॥ १४७ ॥ तदेवं राजपुत्रीयो, दृष्टान्तोऽनेन सुन्दरि! । महानद्यादिवस्तूनां, दर्शितो भेदसिद्धये ।। १४८ ॥ अथाद्यापि न ते जाता, प्रतीतिः सुपरिस्फुटा । भूयोऽपीदं समासेन, प्रस्पष्टं कथयामि ते ॥ १४९ ।।—विषयोन्मुखता याऽस्य, सा विज्ञेया प्रमत्तता । तत्तद्विलसितं विद्धि, यद्भोगेषु प्रवर्तनम् ॥ १५० ॥ प्रवृत्तौ लौल्यदोषेण, शून्यत्वं यत्तु चेतसः । ज्ञेयः स चित्तविक्षेपो, जीवस्यास्य मृगेक्षणे! ॥ १५१ ॥ तृप्तेरभावो भोगेषु, भुक्तेषु सुबहुष्वपि । उत्तरोत्तरवाञ्छा च, तृष्णा गीता मनीषिभिः ।। १५२ ॥ पापादोगेषु जातेषु, जातनष्टेषु वा पुनः । बाह्योपायेषु यो यत्नो, विपर्यासः स उच्यते ॥ १५३ ॥ अनित्याशुचिदुःखेषु, गाढं भिन्नेषु जीवतः । विपरीता मतिस्तेषु, या साऽविद्या प्रकीर्तिता ॥ १५४ ॥ एतेषामेव वस्तूनां, सर्वेषां यः प्रवर्तकः । एतैरेव च यो जन्यो, महामोहः स गीयते ॥ १५५ ।। तदेवं भिन्नरूपाणि, तानि सर्वाणि सुन्दरि!। महानद्यादिवस्तूनि, चिन्तनीयानि यत्नतः ॥ १५६ ॥ प्राहागृहीतसङ्केता, चारु चारु निवे- दितम् । सत्यं प्रज्ञाविशालाऽसि, नास्ति मे संशयोऽधुना ।। १५७ ॥ तत्तिष्ठ त्वं विशालाक्षि !, साम्प्रतं विगतश्रमः । निवेदयतु
॥३५८ ॥
JainEducation
For Private Personel Use Only
Miw.jainelibrary.org