SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ 6960 उपमितौ च. ४-प्र. कथोपनयः ॥३५८॥ च, वरगात्रि! तपोधनाः । ज्ञानालोकेन पश्यन्ति, तं जीवं शुद्धदृष्टयः ॥ १४० ॥ केवलं सन्निपातेन, समाक्रान्तं भिषम्वराः । अचि- | कित्स्यमिमं ज्ञात्वा, वर्जयन्ति महाधियः ॥ १४१॥ ततश्च तवस्थस्य, तस्य तारविलोचने! । कोऽन्यः स्यात्रायको जन्तोषैरे दुःखौघ सागरे ॥ १४२ ॥ अन्यच्च तवस्थोऽपि, जीवोऽयं वल्गुभाषिणि! । प्रमादभोजनास्वादलाम्पट्यं नैव मुञ्चति ॥ १४३ ॥ दोषाः प्रबलतां | यान्तस्ततो मुष्णन्ति चेतनाम् । अत्यर्थ च महामोहसन्निपातो विवर्धते ॥ १४४ ॥ एवं च स्थिते-संसारचक्रवालेऽत्र, रोगमृत्युजराकुले । अनन्तकालमासीनस्त्यक्तः सद्धर्मवान्धवैः ।। १४५ ॥ तदिदं निजवीर्येण, जीवस्यास्य महाबलः । सन्निपातसमो भद्रे !, महामोहो विचेष्टते ॥ १४६ ॥ किं च-प्रवर्तकश्च सर्वेषां, कार्यभूतश्च तत्त्वतः । महामोहनरेन्द्रोऽयं, नद्यादीनां सुलोचने! ॥ १४७ ॥ तदेवं राजपुत्रीयो, दृष्टान्तोऽनेन सुन्दरि! । महानद्यादिवस्तूनां, दर्शितो भेदसिद्धये ।। १४८ ॥ अथाद्यापि न ते जाता, प्रतीतिः सुपरिस्फुटा । भूयोऽपीदं समासेन, प्रस्पष्टं कथयामि ते ॥ १४९ ।।—विषयोन्मुखता याऽस्य, सा विज्ञेया प्रमत्तता । तत्तद्विलसितं विद्धि, यद्भोगेषु प्रवर्तनम् ॥ १५० ॥ प्रवृत्तौ लौल्यदोषेण, शून्यत्वं यत्तु चेतसः । ज्ञेयः स चित्तविक्षेपो, जीवस्यास्य मृगेक्षणे! ॥ १५१ ॥ तृप्तेरभावो भोगेषु, भुक्तेषु सुबहुष्वपि । उत्तरोत्तरवाञ्छा च, तृष्णा गीता मनीषिभिः ।। १५२ ॥ पापादोगेषु जातेषु, जातनष्टेषु वा पुनः । बाह्योपायेषु यो यत्नो, विपर्यासः स उच्यते ॥ १५३ ॥ अनित्याशुचिदुःखेषु, गाढं भिन्नेषु जीवतः । विपरीता मतिस्तेषु, या साऽविद्या प्रकीर्तिता ॥ १५४ ॥ एतेषामेव वस्तूनां, सर्वेषां यः प्रवर्तकः । एतैरेव च यो जन्यो, महामोहः स गीयते ॥ १५५ ।। तदेवं भिन्नरूपाणि, तानि सर्वाणि सुन्दरि!। महानद्यादिवस्तूनि, चिन्तनीयानि यत्नतः ॥ १५६ ॥ प्राहागृहीतसङ्केता, चारु चारु निवे- दितम् । सत्यं प्रज्ञाविशालाऽसि, नास्ति मे संशयोऽधुना ।। १५७ ॥ तत्तिष्ठ त्वं विशालाक्षि !, साम्प्रतं विगतश्रमः । निवेदयतु ॥३५८ ॥ JainEducation For Private Personel Use Only Miw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy