SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ उपमितौल यष्टिमुष्टिमहालोष्टप्रहारैर्जर्जरीकृतः ॥ २४ ॥ सर्वाङ्गीणमहाघाततापानुगतचेतनः । हा मातस्त्रायतामित्थं, दैन्यविक्रोशविक्लवः ॥ २५॥ पीठबन्धः एसोन्मादः सज्वरः कुष्ठी, सपामः शूलपीडितः । निलयः सर्वरोगाणां, वेदनावेगविह्वलः ॥ २६ ॥ शीतोष्णदंशमशकक्षुत्पिपासायुपद्रवैः । बाध्यमानो महाघोरनारकोपमवेदनः ।। २७ ॥ कृपास्पदं सतां दृष्टो, हास्यस्थानं स मानिनाम् । बालानां क्रीडनावासो, दृष्टान्तः पापकर्मणाम् ॥ २८ ॥ अन्येऽपि बहवः सन्ति, रोरास्तत्र महापुरे । केवलं तादृशः प्रायो, नास्ति निर्भाग्यशेखरः ॥ २९ ॥ तस्य तस्य गृहे लप्स्ये, भिक्षामित्यादि चिन्तयन् । ध्यानमापूरयन् रौद्रं, विकल्पाकुलमानसः ॥ ३० ॥ स किञ्चिन्नैव लभते, केवलं परिताम्यति । कदनलेशमात्रं तु, राज्यवत्प्राप्य तुष्यति ॥ ३१ ॥ अवज्ञया जनैर्दत्तं, मुखानस्तत् कदन्नकम् । शक्रादपि बिभेत्युच्चैरयमेतद् ग्रहीष्यति ॥ ३२ ॥ तृप्तिस्तेनापि नैवास्य, बुभुक्षा वर्द्धते परम् । जीर्यत्तत्पीडयत्येनं, कृत्वा वातविसूचिकाम् ॥ ३३ ॥ अन्यच्च सर्वरोगाणां, निदान तदुदाहृतम् । तदेव पूर्वरोगाणामभिवृद्धिकरं परम् ॥ ३४ ॥ स च तन्मन्यते चारु, वराको नान्यदीक्षते । सुस्वादुभोजनास्वादो, न स्वप्ने|ऽप्यस्य गोचरः ॥ ३५ ॥ उच्चावचेषु गेहेषु, नानाकारासु वीथिषु । बहुशस्तत्पुरं तेन, भ्रान्तमश्रान्तचेतसा ।। ३६ ।। एवं पर्यटतस्तस्य, महापापहतात्मनः । न ज्ञायते कियान् कालो, दुःखप्रस्तस्य लचितः ।। ३७ ।। अथ तत्र पुरे राजा, सुस्थितो नाम विश्रुतः । समस्तसस्वसङ्घस्य, स्वभावादतिवत्सलः ॥ ३८ ॥ अटाट्यमानोऽसौ रङ्कः, संप्राप्तस्तस्य मन्दिरम् । स्वकर्मविवरो नाम, तत्राऽऽस्ते द्वारपालकः | ॥ ३९ ॥ स द्वारपालस्तं रोरं, दृष्ट्वाऽतिकरुणास्पदम् । प्रावेशयत् कृपालुत्वादपूर्व राज्यमन्दिरम् ॥ ४० ॥ तच्च कीदृशम्-रत्नराशिप्रभा-| ज्वालैस्तमोबाधाविवर्जितम् । रसनानूपुराग्रुत्थभूषणारावसुन्दरम् ॥ ४१ ॥ देवपट्टांशुकोल्लोचलोलमौक्तिकमालिकम् । ताम्बूललालिताशेषलोकवक्रमनोहरम् ॥ ४२ ॥ विचित्रभक्तिविन्यासैर्गन्धोद्धरसुवर्णकैः । आकीर्ण प्राङ्गणं माल्यैः, कलालिकुलगीतिभिः ॥ ४३ ॥ विलेपन द्वारप्राप्तिः १३८-१४० ॥८ ॥ Jain Educac ional For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy