________________
उपमितौ
पीठबन्धः
॥९॥
Jain Educat
विमर्देन, कर्दमीकृतभूमिकम् । प्रहृष्टसत्त्वसंदोहवादितानन्दमर्दलम् ॥ ४४ ॥ अन्तर्ज्वलन्महातेजःप्रलयीभूतशत्रुभिः । बहिः प्रशान्तव्यापारै, राजवृन्दैरधिष्ठितम् ॥ ४५ ॥ साक्षाद्भूतजगचेष्टैः, प्रज्ञाऽवज्ञातवैरिकैः । समस्तनीतिशास्त्रज्ञैर्मत्रिभिः परिपूरितम् ॥ ४६ ॥ पुरः परेतभर्त्तारं येऽभिवीक्ष्य रणाङ्गणे । न क्षुभ्यन्ति महायोधास्तैरसंख्यैर्निषेवितम् ॥ ४७ ॥ कोटीकोटीः पुराणां ये, पालयन्ति निराकुलाः । ग्रामाकरान संख्यांश्च व्याप्तं तादृग्नियुक्तकैः ॥ ४८ ॥ येऽत्यन्तवत्सला भर्त्तुर्गाढं विक्रमशालिनः । आकीर्णं तादृशैरन्तर्भूरिभिस्तलवर्गिकैः ॥ ४९ ॥ प्रमत्तप्रमदालोकनिवारणपरायणैः । निवृत्तविषयासङ्गै, राजते स्थविराजनैः ॥ ५० ॥ अनेकभटसंघातैराकीर्णं तत्समन्ततः । लसद्विलासिनी सार्थैर्निर्जितामरधामकम् ॥ ५१ ॥ कलकण्ठैः प्रयोगज्ञैर्गायद्भिर्गायनैः परैः । वीणावेणुरवोन्मित्रैः, श्रोत्रानन्दविधायकम् ॥ ५२ ॥ विचित्रचित्रविन्यासैश्चित्ताक्षेप विधायिभिः । सद्रूपैरतिसौन्दर्यान्निश्चलीकृतलोचनम् ॥ ५३ ॥ चन्दनागरुकर्पूरमृगनाभिपुरःसरैः । अतिगन्धोद्धुरैर्द्रव्यैर्घाणमोदनकारणम् ॥ ५४ ॥ कोमलांशुकतूल्यादिललनालोकयोगतः । स्पर्शप्रमुदिताशेषतद्योग्यजनवृन्दकम् ॥ ५५ ॥ | मनः प्रीतिसमुत्पादकारणै रसनोत्सवैः । स्वस्थीभूताखिलप्राणिसंघातं भोजनैः परैः ॥ ५६ ॥ षोडशभिः कुलकम् । – समस्तेन्द्रियनिर्वाणकारणं वीक्ष्य तत्त्वतः । स रङ्कश्चिन्तयत्येवं किमेतदिति विस्मितः ॥ ५७ ॥ सोन्मादत्वान्न जानाति, विशेषं तस्य तत्त्वतः । तथापि हृदयाकूते, स्फुरितं लब्धचेतसः ।। ५८ ।। यदिदं दृश्यते राजभवनं सततोत्सवम् । द्वारपालाप्रसादेन, न मया दृष्टपूर्वकम् ॥ ५९ ॥ अहं हि बहुशः पूर्वमस्य द्वारि परिभ्रमन् । द्वारपालैर्महापापैः, प्राप्तः प्राप्तो निराकृतः ॥ ६० ॥ सत्यं निष्पुण्यकोऽस्मीति येनेदं देवदुर्लभम् । न दृष्टं प्राग् न चोपायो, दर्शनार्थं मया कृतः ।। ६१ ।। कदाचिन्नैव मे पूर्व, मोहोपहतचेतसः । जिज्ञासामात्रमप्यासीत् कीदृशं राजमन्दिरम् ॥ ६२ ॥ निर्भाग्यस्यापि कृपया, चित्ताहादविधायकम् । अयं मे परमो बन्धुर्येनेदं दर्शितं मम ॥ ६३ ॥ एते धन्यतमा लोकाः,
For Private & Personal Use Only
राजभुव नवणे० १४१-१५६
रिंकसंकल्पः १५७-१६४
॥ ९॥
v.jainelibrary.org