SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उपमितौ द्वि. २ - प्र. ॥ १३६ ॥ Jain Education In | कृता रूपविडम्बनाः ।। २८ ।। कालतस्तु - स्थितश्च नैरन्तर्येण, परं पल्योपमत्रयम् । अहं तत्र पुरे किश्चित्साधिकं पूर्वकोटिभिः ॥ २९ ॥ असंज्ञिसंज्ञिरूपेण, पर्याप्तेतरभेदतः । तदेवं नगरे तंत्र, नानाकारैर्विडम्बितः ॥ ३० ॥ अन्यदा कुरङ्गरूपः संपादितोऽहं भवितव्यतया, स्थितो यूथमध्ये तरलिततारं भयेन निरीक्षमाणो दशापि दिशः, उत्प्लवमानस्तरुशिखराणीतश्चेतश्च पर्यटामि, यावदेकेन लुब्धककुमारकेण कलध्वनिना प्रारब्धं गीतं, ततस्तेनाक्षिप्तं मृगयूथं, परित्यक्तमुत्प्लवनं, निरुद्धा चेष्टा, निश्चलीकृतानि लोचनानि, निवृत्तः शेषेन्द्रियव्या४ पारः, संजातः कर्णेन्द्रियमात्रनिमग्नोऽन्तरात्मा, ततो निष्पन्दमन्दीभूतं तत्तादृशं हरिणयूथमवलोक्याभ्यर्णीभूतो व्याधः, प्रगुणीकृतं कोदण्डं, सन्धितस्तत्र शिलीमुखः, बद्धमालीढं स्थानकं, ईपदाकुञ्चिता कन्धरा, समाकृष्टो बाणः कर्णान्तं यावत्, ततो मुक्तेन तेनाराद्भागे वर्त्तमानोऽहं निर्भिद्य पातितो भूतले, अत्रान्तरे जीर्णा मे पूर्वदत्ता गुटिका, ततो जीर्णायां तस्यां हरिणभवनिबन्धनभूतायामेकभववेद्यायां | गुटिकायां दत्ता ममान्या गुटिका भवितव्यतया, संपन्नस्तन्माहात्म्येनाहं करिवररूपः, वर्द्धितः कालक्रमेण, संजातो यूथाधिपतिः, ततः स्वभावसुन्दरेषु नलवनेषु अभीष्टतमेषु सल्लकीकिसलयेषु अत्यन्तकमनीयेषु वनविभागेषु परिकरितः करेणुकावृन्देन चित्तानन्दसन्दोहसागरमवगाहमानो यथेष्टचेष्टया विचरामि, यावदेकदाऽकाण्ड एव संत्रस्तं तत्करियूथं, नश्यन्ति श्वापदानि श्रूयते वेणुस्फोटरवः, प्रसर्पितं धूमवितानं, ततः किमेतदिति निरीक्षितो मया पश्चाद्भूभागः, यावन्निकटीभूतो ज्वालामालाकुलो दवानलः, ततः प्रादुर्भूतं मे मरणभयं, परित्यक्तं पौरुषं, अङ्गीकृतं दैन्यं समाश्रिता आत्मम्भरिता, व्यपगतोऽहङ्कारः, परित्यक्तं यूथं, पलायितो गृहीत्वैकां दिशं गतः स्तोकं भूभागं तत्र चासीचिरन्तनग्रामपशुसंबन्धी विशालः शुष्कोऽन्धः कूपः, स च तटवर्त्तितृणव्यवहिततया भयाकुलतया च न लक्षितो मया धावता वेगेन, ततः प्रविष्टौ मम तत्राप्रपादौ, तन्निरालम्बतया पर्यस्तः पश्चाद्भागः, ततः पतितोऽहमुत्तानशरीरस्तत्रान्धकूपे, संचूर्णितो %%%% For Private & Personal Use Only पञ्चाक्षपशुसंस्थाने वासः ॥ १३६ ॥ ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy