________________
उपमितौ तितो बालो मृदूनि शयनानि सुखान्यासनानि कोमलानि वसनानि अस्थिमांसत्वग्रोमसुखदायीनि संवाहनानि ललितललनानामनवरतसुर
तानि ऋतु(त्व)विपर्यस्तवीर्याणि सुखस्पर्शविलेपनानि अन्यानि चोद्वर्तनस्नानादीनि स्पर्शनप्रियाणि गृद्धो मूछितः सततमासेवते, तच्च शयना
दिकं भस्मकव्याधिरिव भक्तपानं स्पर्शनः समस्तमुपभुङ्क्ते, बालस्य तु गार्थ्यव्याधिविह्वलीभूतचित्तस्य सन्तोषस्वरूपस्वास्थ्यविकलतया पामा॥१६६॥
कण्डूयनमिव परमार्थतस्तदुःखकारणमेव, तथाऽप्यसौ विपर्यासवशेन तदुपभोगे सति चिन्तयति-अहो मे सुखं अहो मे परमानन्दः, | ततो मिथ्याभावनया परमसुखसन्दर्भनिर्भरः किलाहमिति वृथा निमीलिताक्षोऽनाख्येयं रसान्तरमवगाहते, मनीषी पुनर्मुदुस्पर्शेच्छायां प्रवर्त्तमानायामेवं भावयति-अये! स्पर्शनजनितोऽयं मम विकारो, न स्वाभाविकः, परमरिपुश्चायं मम वर्त्तते, सुनिर्णीतमिदं मया, ततः18|मनीषिणः कथमयं सुखहेतुर्भविष्यतीतिमत्वा तदनुकूलं न किञ्चिदाचरति, अथ कथञ्चित्प्रतिपन्नोऽयं मित्रतयाऽनुवर्त्तनीयस्तावदितिभावनया कालयापनां सावधाकुर्वाणस्तदनुकूलमपि किश्चिदाचरति तथापि तस्य लौल्यरोगविकलतया सन्तोषामृतस्वस्थीभूतमानसस्य रोगरहितशरीरस्येव सुपथ्यान्नं नता तच्छयनादिकमुपभुज्यमानं सुखमेवोत्पादयति, तथापि नासौ तत्राभिष्वङ्गं विधत्ते, ततो न भवत्यागामिनोऽपि दुःखस्याबन्धः, अन्यदा प्रकटीभूतः स्पर्शनः, अभिहितोऽनेन बाल:-अयि मदीयपरिश्रमस्यास्ति वयस्य! किञ्चित्फलं ? संपन्नस्ते कश्चिदुपकारः ?, बालः प्राहसखे ! अनुगृहीतोऽस्मि, दर्शितो ममाचिन्त्याहादसंपादनेन भवता साक्षात्स्वर्गः, अथवा किमत्राश्चर्य ?, परार्थमेव निर्मितस्त्वमसि विधात्रा, तथाहि-परार्थमेव जायन्ते, लोके नूनं भवादृशाः । मादृशानां तु संभूतिस्त्वत्प्रसादेन सार्थिका ॥ १ ॥ इदं हि तेषां सौजन्यं, यत्स्व-18 भावेन सर्वदा । परेषां सुखहेतुत्वं, प्रपद्यन्ते नरोत्तमाः ॥ २ ॥ स्पर्शनेन चिन्तितं-अये! संपन्नस्तावदेष मे निर्व्यभिचारः किङ्करः, ॥१६६॥ प्रतिपद्यते मयाऽऽदिष्टमेष कृष्णं श्वेतं श्वेतं कृष्णमिति निर्विचारं, एवं विचिन्त्य स्पर्शनेनाभिहितं-वयस्य ! इयतैव नः प्रयोजनं, चरि
Jain Education H
For Private & Personel Use Only
www.jainelibrary.org