SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ उपमितौ तु. ३-प्र. ॥१६७॥ हमान तार्थोऽहमिदानीं भवदुपकारसंपत्त्येति, ततो मनीषिसमीपमुपगम्याभिहितमनेन-सखे! किं सार्थकः भवतोऽर्थसंपादनेन मदीयः प्रयास उत नेति ?, मनीषिणोक्तं-भद्र ! किमत्रोच्यते, अनाख्येयस्तावकोऽतिशयः, स्पर्शनेन चिन्तितं-अये! साभिप्रायकमेतद्, दुष्टः खल्वेष मनीषी न शक्यते मादृशै रजयितुं लक्षितोऽहमनेन स्वरूपतः प्रायेण, तस्मात्सलज्ज एव तावदास्तां नात्र बहुविकत्थनं श्रेयस्करं इति विचिन्त्य धूर्ततया कृता स्पर्शनेन काकली, न दर्शितो मुखविकारोऽपि स्थितो मौनेनेति, इतश्च बालेनापि स्वमातुरकुशलमालायाः कथितः । समस्तोऽपि रभसेन यो योगदीपनशक्तिपुरःसरं सुखसंपादनसामर्थ्यलक्षणः स्पर्शनव्यतिकरः, अकुशलमालोवाच-जात! सूचितमिदमादावेव हर्षोऽकुशमया यथा सुन्दरस्तवानेन वरमित्रेण सार्द्ध संबन्धः हेतुः सुखपरम्परायाः, किं चास्ति ममापीदृशी योगशक्तिरिति दर्शयिष्याम्यहमपि हलमालायाः जातस्य कुतूहलं, बालस्तूवाच-यद्येवं ततो बहुतरमम्बायाः प्रसादेनास्माभिरद्यापि द्रष्टव्यम् , अकुशलमालोवाच-तत्कथनीयं भवता | यदा प्रयुज्यते योगशक्तिरिति, इतश्च मनीषिणाऽपि स्वमातुः शुभसुन्दर्या निवेदितः सर्वोऽपि स्पर्शनवृत्तान्तः, तयाऽभिहितं-वत्स! न शुभसुन्दचारुस्तवानेन पापमित्रेण सह संसर्गः, कारणमेष दुःखपद्धत्तेः, मनीषिणाऽभिहितं-सत्यमेतत् , केवलं न कर्त्तव्यमत्र भयमम्बया, ल- रीविचारः क्षितो मयाऽयं स्वरूपेण, नाहमस्य यत्नवतोऽपि वञ्चनागोचरः, केवलमस्य परित्यागकालं प्रतिपालयामि, यतः प्रतिपन्नोऽयं मया मित्रतया नाकाण्ड एव हातुं युक्तः, शुभसुन्दर्युवाच-जात! सुन्दरमिदमनुष्ठितं भवता, अहो ते लोकज्ञता अहो ते प्रतिपन्नवात्सल्यं अहो ते नीतिपरता अहो गम्भीरता अहो ते स्थैर्यातिरेकः, तथाहि नाकाण्ड एव मुञ्चन्ति, सदोषमपि सज्जनाः । प्रतिपन्नं गृहस्थायी, तत्रोदाहरणं जिनः ।। १ ॥ प्रतिपन्नमकाले तु, सदोषमपि यस्त्यजेत् । स निन्द्यः स्यात्सतां मध्ये, न चासौ स्वार्थसाधकः ॥२॥ यस्तु ॥१६७॥ १ सूक्ष्मः शब्द. २°क्तिदीपनपु०प्र० ३ °व्यतिकरः प्र. SASA Jain Education a l For Private Personel Use Only Manelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy