________________
उपमितौ तृ. ३-प्र. ॥१६८॥
मूढतया काले, प्राप्तेऽपि न परित्यजेत् । सदोष लभते तस्मात्, स्वक्षयं नात्र संशयः ॥ ३ ॥ हेयबुद्ध्या गृहीतेऽपि, ततो वस्तुनि बुद्धिमान । तत्त्यागावसरापेक्षी, प्रशंसां लब्धुमर्हति ॥ ४ ॥ कर्मविलासराजस्तु महादेवीभ्यां सकाशात्तं कुमारव्यतिकरमाकर्ण्य परितुष्टो मनीषिणो रुष्टो बालस्य चित्तमध्ये, बालेनापि ततःप्रभृति गाढतरं कोमलशयनसुरताद्यासेवनानि स्पर्शनप्रियाणि दिवानिशमाचरता परित्यक्तो स्पर्शनप्रराजकुमारोचितः शेषव्यापारः परिहृतं गुरुदेवपादवन्दनं विमुक्तं कलाग्रहणं शिथिलीकृता लज्जा अङ्गीकृतः पशुधर्मः, ततोऽसौ न भाव: गणयति लोकवचनीयतां न रक्षति कुलकलकं न जानीते स्वस्योपहास्यतां नोपेक्षते कुशलपक्षं न गृह्णाति सदुपदेशान् , केवलं यत्र कुत्रचित् नारीसङ्गमासनमन्यद्वा किञ्चित्कोमलमुपलभते तत्र तत्राविचार्य तत्स्वरूपं लौल्यातिरेकेण प्रवर्तत एव, ततो मनीषी संजातकरुणस्तं शिक्षयति स्पर्शनस्य मूलशुद्धिमाचष्टे वञ्चकोऽयमिति दीपयति भ्रातर्नास्य विश्वसनीयं परमरिपुरेष स्पर्शन इति तं बालं पुनः | पुनश्चोदयति, बालः प्राह-मनीषिन्नलमनेनादृष्टार्थेन प्रलापेन, य एष मे वरवयस्योऽनन्तागाधसुखसागरावगाहने हेतुः स एव ते पर-18 मरिपुरिति कैषा भाषा?, मनीषिणा चिन्तितं-मूढः खल्वेष न शक्यते निवारयितुम् , अतोऽलमेतन्निवारणेन, स्वरक्षणे मया यत्नो वि-13 धेयः, तथाहि-अकार्यवारणोद्युक्तो, मूढे यः परिखिद्यते । वाग्विस्तरो वृथा तस्य, भस्मन्याज्याहुतिर्यथा ॥ १ ॥ नोपदेशशतेनापि, मूढोऽकार्यान्निवय॑ते । शीतांशुप्रसनात्केन राहुर्वाक्यैर्निवारितः ? ॥२॥ अकार्ये दुर्विनीतेषु, प्रवृत्तेषु ततः सदा । न किञ्चिदुपदेष्टव्यं, मध्यमबु| सता कार्याऽवधीरणा ॥ ३ ॥ इत्यालोच्य स्वयं चित्ते, हित्वा बालस्य शिक्षणम् । स्वकार्यकरणोद्युक्तो, मनीषी मौनमाश्रितः ॥ ४ ॥ इतश्च- द्धिवृत्तं | तस्यैव कर्मविलासस्य राज्ञोऽस्ति सामान्यरूपा नाम देवी, तस्याश्चाभीष्टतमोऽस्ति मध्यमबुद्धिर्नाम दारको, वल्लभतमो मनीषिबालयोः ॥१६८॥ क्रीडितस्ताभ्यां सह भूयांसं कालं, स च प्रयोजनवशाद्राजादेशेनैव देशान्तरं गत आसीत् , इदानीमागतः, दृष्टौ मनीषिबालौ सह स्पर्श
धारयितुम्, अतोऽलमेतन्निवारणाहने हेतुः स एव ते पर
परिखिद्यते । वाग्विस्त
Jain Education
a
l
For Private & Personel Use Only
Rkmelibrary.org
का