SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥१६८॥ मूढतया काले, प्राप्तेऽपि न परित्यजेत् । सदोष लभते तस्मात्, स्वक्षयं नात्र संशयः ॥ ३ ॥ हेयबुद्ध्या गृहीतेऽपि, ततो वस्तुनि बुद्धिमान । तत्त्यागावसरापेक्षी, प्रशंसां लब्धुमर्हति ॥ ४ ॥ कर्मविलासराजस्तु महादेवीभ्यां सकाशात्तं कुमारव्यतिकरमाकर्ण्य परितुष्टो मनीषिणो रुष्टो बालस्य चित्तमध्ये, बालेनापि ततःप्रभृति गाढतरं कोमलशयनसुरताद्यासेवनानि स्पर्शनप्रियाणि दिवानिशमाचरता परित्यक्तो स्पर्शनप्रराजकुमारोचितः शेषव्यापारः परिहृतं गुरुदेवपादवन्दनं विमुक्तं कलाग्रहणं शिथिलीकृता लज्जा अङ्गीकृतः पशुधर्मः, ततोऽसौ न भाव: गणयति लोकवचनीयतां न रक्षति कुलकलकं न जानीते स्वस्योपहास्यतां नोपेक्षते कुशलपक्षं न गृह्णाति सदुपदेशान् , केवलं यत्र कुत्रचित् नारीसङ्गमासनमन्यद्वा किञ्चित्कोमलमुपलभते तत्र तत्राविचार्य तत्स्वरूपं लौल्यातिरेकेण प्रवर्तत एव, ततो मनीषी संजातकरुणस्तं शिक्षयति स्पर्शनस्य मूलशुद्धिमाचष्टे वञ्चकोऽयमिति दीपयति भ्रातर्नास्य विश्वसनीयं परमरिपुरेष स्पर्शन इति तं बालं पुनः | पुनश्चोदयति, बालः प्राह-मनीषिन्नलमनेनादृष्टार्थेन प्रलापेन, य एष मे वरवयस्योऽनन्तागाधसुखसागरावगाहने हेतुः स एव ते पर-18 मरिपुरिति कैषा भाषा?, मनीषिणा चिन्तितं-मूढः खल्वेष न शक्यते निवारयितुम् , अतोऽलमेतन्निवारणेन, स्वरक्षणे मया यत्नो वि-13 धेयः, तथाहि-अकार्यवारणोद्युक्तो, मूढे यः परिखिद्यते । वाग्विस्तरो वृथा तस्य, भस्मन्याज्याहुतिर्यथा ॥ १ ॥ नोपदेशशतेनापि, मूढोऽकार्यान्निवय॑ते । शीतांशुप्रसनात्केन राहुर्वाक्यैर्निवारितः ? ॥२॥ अकार्ये दुर्विनीतेषु, प्रवृत्तेषु ततः सदा । न किञ्चिदुपदेष्टव्यं, मध्यमबु| सता कार्याऽवधीरणा ॥ ३ ॥ इत्यालोच्य स्वयं चित्ते, हित्वा बालस्य शिक्षणम् । स्वकार्यकरणोद्युक्तो, मनीषी मौनमाश्रितः ॥ ४ ॥ इतश्च- द्धिवृत्तं | तस्यैव कर्मविलासस्य राज्ञोऽस्ति सामान्यरूपा नाम देवी, तस्याश्चाभीष्टतमोऽस्ति मध्यमबुद्धिर्नाम दारको, वल्लभतमो मनीषिबालयोः ॥१६८॥ क्रीडितस्ताभ्यां सह भूयांसं कालं, स च प्रयोजनवशाद्राजादेशेनैव देशान्तरं गत आसीत् , इदानीमागतः, दृष्टौ मनीषिबालौ सह स्पर्श धारयितुम्, अतोऽलमेतन्निवारणाहने हेतुः स एव ते पर परिखिद्यते । वाग्विस्त Jain Education a l For Private & Personel Use Only Rkmelibrary.org का
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy