SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ RSAR उपमितौ "नापगच्छति तर्षः, अभिभूयते शीतवेदनया कदर्थ्यते तापातिरेकेण, तथोदीरयन्ति च तदन्यनारका नानाकाराणि दुःखानि, ततश्चायं पीठबन्धः "जीवो गाढतापानुगतो हा माता नाथास्त्रायध्वं त्रायध्वमिति विक्लवमाक्रोशति, न चास्य तत्र गात्रत्रायकः कश्चिद्विद्यते, कथश्चिदुत्तीर्णोऽपि "नरकाद्विबाध्यते तिर्यक्षु वर्तमानः, कथम् ? वाह्यते भारं कुट्यते लकुटादिभिः छिद्यन्तेऽस्य कर्णपुच्छादयः खाद्यते कृमिजालैः सहते बु॥३१॥ "भुक्षां म्रियते पिपासया तुद्यते नानाकारयातनाभिरिति, ततः कथञ्चिदवाप्तमनुष्यभवोऽप्येष जीवः पीड्यत एव दुःखैः, कथम् ?, तदुच्यते -केशयन्त्यनन्तरोगत्राताः जर्जरयन्ति जराविकाराः दोदूयन्ते दुर्जनाः विह्वलयन्तीष्टवियोगाः परिदेवयन्त्यनिष्टसंप्रयोगाः विसंस्थुलयन्ति "धनहरणानि आकुलयन्ति स्वजनमरणानि विह्वलयन्ति नानाऽध्यसनानीति, तथा कथञ्चिल्लब्धविबुधजन्माप्येष जीवो प्रस्थत एव नानावे"दनामिः, तथाहि-आज्ञाप्यते विवशः शक्रादिभिः खिद्यते परोत्कर्षदर्शनेन जीर्यते प्रागभवकृतप्रमादस्मरणेन दन्दह्यतेऽस्वाधीनामरसुन्द"रीप्रार्थनेन शल्यते तन्निदानचिन्तनेन निन्द्यते महर्द्धिकदेववृन्देन विलपत्यात्मनश्च्यवनदर्शनेन आक्रन्दति गाढप्राप्तासन्नमृत्युः पतति सम"स्ताशुचिनिदाने गर्भकलमल इति,” एवं स्थिते यद्गमकं वर्णयताऽभ्यधायि यदुत-'सर्वाङ्गीणमहाघाततापानुगतचेतनः हा मातस्रायतामित्थं दैन्यविक्रोशविक्लव' इति, तदस्यापि जीवस्य तुल्यमेव द्रष्टव्यम् , त(य)स्मादस्याः सर्वस्या महानर्थपरम्परायाश्चा(स्वा)त्मगताः कुविक ल्पास्तत्सम्पादकाः कुदर्शनग्रन्थास्तत्प्रणेतारश्च कुतीर्थिकाः कारणमिति, यत्तून्मादादयस्तस्य द्रमकस्य रोगा निर्दिष्टास्तेऽस्य जीवस्य महामोहादयो ६ विज्ञेयाः, तत्र मोहो मिथ्यात्वं तदुन्माद इव वर्त्तते समस्ताकार्यप्रवृत्तिहेतुतया, ज्वर इव रागः सर्वाङ्गीणमहातापनिमित्ततया, शूलमिव द्वेषो गाढहृदयवेदनाकारणतया, पामेव कामस्तीवविषयाभिलाषकण्डूकारितया, गलत्कुष्ठमिव भयशोकारतिसम्पाद्यं दैन्यं जनजुगुप्साहेतुतया चि १ तीव्रवेदनाभिः. २ एनं प्र. ३ विधुरयन्ति प्र. ४ शरीरजर्जरकाः. दमककुवि|ल्पोपनयः ॥३१॥ lain Educati o nal For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy