SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥ १५४ ॥ Jain Education लक्ष्यते, ततस्तत्कालादारभ्य शिथिलीभूतो ममोपरि स्नेहबन्धः, न करोति तथा लालनां न दर्शयत्यात्मबुद्धिं न प्रवर्त्तते मदुपदेशेन न मम वार्त्तामपि प्रश्नयति प्रत्युत मां वैरिकमेव मन्यते दर्शयति विप्रियाणि सकलं प्रतिकूलमासेवते, ततो मया चिन्तितं - हा हन्त किमेतत् ?, न मया किञ्चिदस्य व्यलीकमाचरितं किमित्ययमकाण्ड एव भवजन्तुः षष्टिकापरावर्त्तित इवान्यथा संवृत्तः, हा हतोऽस्मि मन्दभाग्य इत्यारारट्यमानो वज्राहत इव पिष्ट इव हृतसर्वस्व इव शोकभराक्रान्तमूर्त्तिः प्राप्तोऽहं दुःखातिरेकं, लक्षितं च कथञ्चित्पर्यालोचयता मया - अये ! सर्वोऽप्ययं सदागमपर्यालोचजनितोऽनर्थव्यतिकरो, विप्रतारितोऽयं मम वयस्योऽनेन पापेन, स चोन्मूलयन्निव मम हृदयं पुनः पुनस्तेन सदागमेन सह रहसि पर्यालोचयति, तन्निवारणार्थं रटन्तमपि मां नाकर्णयति, यथा यथा च भवजन्तो: सदागमपर्यालोचः सुतरां परिणमति तथा तथा मामेष नितरां शिथिलयति, ततः प्रवर्द्धते मे गाढतरं दुःखं, अन्यदा दृढतरं पर्यालोच्य सदागमेन सह किञ्चिदेकान्ते त्रोटितो मया सह संबन्धः सर्वथैव भवजन्तुना, परिच्छिन्नोऽहं चित्तेन त्यक्तानि मम वल्लभानि, तद्वचनेनैव गृहीतानि यानि पूर्व कोमलतूलीगण्डोपधानादिसनाथानि शयनानि विरहितानि हंसपक्ष्मादिपूरितान्यासनानि, मुक्तानि बृहतिकाप्रावाररलिकाचीनांशुकपट्टांशुकादीनि कोमलवस्त्राणि, प्रत्याख्यातानि मम सुखदायीनि शीतोष्णर्त्तुप्रतिकूलतया सेव्यानि कस्तूरिकागुरुचन्दनादीनि विलेपनानि, वर्जितः सर्वथा ममाहादातिरेकसंपादकः कोमलतनुलताकलितो ललनासंघातः, ततः प्रभृति स भवजन्तुः करोति केशोत्पाटनं | शेते कठिनभूमौ धारयति शरीरे मलं परिधत्ते जरञ्चीवराणि वर्जयति दूरतः स्त्रीगात्रसङ्गं कथञ्चिदापन्ने तस्मिन्करोति प्रायश्चित्तं, स| हते माघमासे शीतं गृह्णाति ज्येष्ठाषाढयोरातपं सर्वथा परमवैरिक इव यद्यत्किञ्चिन्मे प्रतिकूलं तत्सर्वमाचरति, ततो मया चिन्तितं --- परित्यक्तस्तावत्सर्वथाऽहमनेन, गृहीतश्च शत्रुबुद्ध्या, तथाप्यामरणान्ताः प्रणयाः सज्जनानामिति वृद्धवादः, ततो यद्यप्ययमनेन सदा For Private & Personal Use Only स्पर्शनप्र भावे मनी षिबाल कथा ॥ १५४ ॥ www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy