________________
उपमितौ तृ. ३-प्र.
॥ १५३ ॥
Jain Educatio
गतौ नगर्यामस्मिन्नेव भरताभिधाने पाटके क्षितिप्रतिष्ठितं नाम नगरं, तत्रास्ति वीर्यनिधानभूतः कर्मविलासो नाम राजा, तस्य च द्वे अग्रमहिष्यौ, शुभसुन्दरी अकुशलमाला च तत्र शुभसुन्दर्याः पुत्रोऽस्ति मनीषी नाम, बालोऽकुशलमालायाः, तौ च मनीषिबालौ संप्राप्रकुमारभावौ नानाकारेषु काननादिषु क्रीडारसमनुभवन्तौ यथेष्टचेष्टया विचरतः, अन्यदा स्वदेहाभिधाने कानने नातिदूरादेव दृष्टस्ताभ्यां कश्चित्पुरुषः, स च तयोः पश्यतोरेव समारूढस्तदुच्छ्रयाभिधानं वल्मीकं, निबद्धस्तेन मूर्द्धनामक तरुशाखायां पाशको निर्मितः शिरोधरायां प्रवाहितश्चात्मा, ततो मा साहसं मा साहसमिति वदन्तौ प्राप्तौ ससंभ्रमं तत्समीपं कुमारौ, छिन्नः पाशको बालेन, ततः संमोहविह्वलो भग्नलोचनञ्च पतितोऽसौ पुरुषो भूतले, समाह्लादितो वायुदानेन कुमाराभ्यां लब्धा चेतना उन्मीलिते लोचने निरीक्षिता दिशो दृष्टौ कुमारौ, अभिहितस्ताभ्यां — भद्र! किमेतदधमपुरुषोचितं भवता व्यवसितं ? किं वा भद्रस्येदृशाध्यवसायस्य कारणमिति कथयतु भद्रो यद्यनाख्येयं न भवति, ततो दीर्घदीर्घ निःश्वस्य पुरुषेणाभिहितम् — अलमस्मदीयकथया, न सुन्दरमनुष्ठितं भद्राभ्यां यदह|मात्मदुःखानलं निर्वापयितुकामो भवद्भ्यां धारितः, तदधुनापि न कर्त्तव्यो मे विघ्न इति ब्रुवाणः समुत्थितः पुनरात्मानमुल्लम्बयितुमसौ पुरुषो, धृतो बालेन, अभिहितश्च - भद्र ! कथय तावदस्माकमुपरोधेन स्ववृत्तान्तं ततो ययलब्धप्रतीकारः स्यास्ततो यदुचितं तत्कुर्याः, | पुरुषेणाभिहितं - यदि निर्बन्धस्ततः श्रूयतां – आसीन्मम शरीरमिव सर्वस्वमिव जीवितमिव हृदयमिव द्वितीयं भवजन्तुर्नाम मित्रं, स चातिस्नेहनिर्भरतया न क्षणमात्रमपि मां विरहयति, किं तर्हि ?, सकलकालं मामेव लालयति पालयति पृच्छति च मां क्षणे क्षणे यदुत भद्र स्पर्शन! किं तुभ्यं रोचते?, ततो यद्यदहं वदामि तत्तदसौ भवजन्तुर्मम वयस्यो वत्सलतया संपादयति न कदाचिन्मत्प्रतिकूलं विधत्ते ॥ १५३ ॥ अन्यदा मम मन्दभाग्यतया दृष्टस्तेन सदागमो नाम पुरुषः, पर्यालोचितं च सह तेन किञ्चिदेकान्ते भवजन्तुना भावितचित्तेन, हृष्ट इव
tional
For Private & Personal Use Only
स्पर्शनप्रभावे मनीपिबालकथा
www.jainelibrary.org