________________
उपमितौ
कन्यातत्त्वं
तृ. ३-प्र.
युज्यते ध्रुवम् ॥ ३॥ अन्यच्च कथ्यते किश्चिचेतसः स्वास्थ्यकारणम् । निरालम्बनतामेत्य, मा भूदैन्यं भवादृशाम् ॥४॥ तातेनाभिहितं आर्य ! साधूक्तं, समाश्वासिता वयमनेन भवता पश्चिमवचनेन, तत्कथय किं तदस्माकं चेतसः स्वास्थ्यकारणमिति, जिनमतज्ञेनाभिहितं-महाराज ! अस्त्यस्य कुमारस्य प्रच्छन्नरूपः पुण्योदयो नाम वयस्यः, स यावदस्य पार्श्ववर्ती तावदेष वैश्वानरः पापमित्रतया यं यमनर्थ कुमारस्य संपादयिष्यति स सोऽस्य प्रत्युतार्थरूपतया पर्यवस्थतीति, तदाकर्ण्य मनाक् स्वस्थीभूतस्तातः, अत्रान्तरे दिनकरमम्बरतलस्य मध्यभागमारूढं निवेदयन्नाडिकाच्छेदप्रहतपटहनादानुसारी समुत्थितः शङ्खशब्दः, पठितं कालनिवेदकेन-न क्रोधात्तेजसो वृद्धिः, | किंतु मध्यस्थभावतः । दर्शयन्निति लोकानां, सूर्यो मध्यस्थतां गतः॥१॥ तातेनाभिहितम्-अये! मध्याह्नसमयो वर्तते, ततः समुत्थातव्यमिदानीमितिकृत्वा विसर्जितो राजलोकः, पूजितौ कलाचार्यनैमित्तिकौ, प्रस्थापितौ सबहुमानं, ततो नैमित्तिकवचनादशक्यानुष्ठानमेतदितिजातनिर्णयेनापि तातेन मोहहेतुतयाऽपत्यस्नेहस्य समादिष्टो विदुरः यदुत-परीक्षितव्यो भवता कुमाराभिप्रायः, किं शक्यतेऽस्मा-8 त्पापमित्राद्वियोजयितुं कुमारो न वेति ?, विदुरेणाभिहितं यदाज्ञापयति देवः, ततः समुत्थितस्तातः, कृतं दिवसोचितं कर्त्तव्यं, द्वितीयदिने समागतो मम समीपे विदुरो, विहितप्रणामो निषण्णो मदन्तिके, पृष्टो मया-भद्र! ह्यः किनागतोऽसि ?, विदुरेण चिन्तितं-अये! समादिष्टस्तावद्हं देवेन, यथा लक्षयितव्यो भवता कुमाराभिप्रायः, ततोऽहमस्मै यत् तस्मात्साधोः सकाशादाकर्णितमासीन्मया दुर्जनसंसर्गदोषप्रतिपादकमुदाहरणं तत्कथयामि, ततो विज्ञास्यते खल्वेतदीयोऽभिसन्धिः, इत्येवं विचिन्त्य विदुरेणाभिहितम्-कुमार! किञ्चिदाक्षण्यमभूत्, मयाऽभिहितं-कीदृशं ?, विदुरेणाभिहितं-कथानकमाकर्णितं, मयाऽभिहितं-वर्णय कीदृशं तत्कथानकं ?, विदुरेणा| भिहितं-वर्णयामि, केवलमवहितेन श्रोतव्यं कुमारेण, मयाऽभिहितम्-एष दत्तावधानोऽस्मि, विदुरेणाभिहितं-अस्त्यस्यामेव मनुज
तत्कथयामि,
माराभिप्रायः, ततोऽहमस्मै यत् नमः किनागतोऽसि ?, विदुरेण चिन्तित तय
॥१५२॥
Jain Education
a
l
For Private & Personel Use Only
Naw.jainelibrary.org