SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ उपमितो तृ. ३-अ. ॥१५५॥ गमपापमित्रेण विप्रतारितो मामेवं कदर्थयति तथाऽप्यकाण्ड एव न मया मोक्तव्यो, यतो भद्रकोऽयं ममात्मीयप्रकृत्या लक्षितो बहुना स्पर्शनप्रकालेन, कृतानि भूयांसि ममानुकूलानि, सदागममेलकजनितोऽयमस्य विपर्यासः, तत्कदाचिदपगच्छत्येष कालेन, ततो भविष्यति ममो- भावे मनीपरि पूर्ववदस्य स्नेहभावः, एवं पर्यालोच्य व्यवस्थितोऽहं बहिष्कृतोऽपि तेन भवजन्तुना तस्यैव सम्बन्धिनि शरीराभिधाने प्रासादे महा-11 षिवालदुःखानुभवेन कालमुदीक्षमाणो दुराशापाशावपाशितः सन् कियन्तमपि कालमिति, अन्यदा सदागमवचनमनुवर्त्तमानस्तिरस्कृत्य मां पुरु- कथा पक्रियया निष्कास्य ततोऽपि प्रासादात्परमाधार्मिक इव निघृणतया मामाक्रन्दन्तं अवगणय्य रुष्ट इव तत्र यास्यामि यत्र भवन्तं लोच-18 नाभ्यां न द्रक्ष्यामीत्यभिधाय गतः कुत्रचित् , स चेदानीं निर्वृतौ नगर्या प्राप्तः श्रूयते, सा च मादृशामगम्या नगरी, ततो मया चिन्तितं -किमधुना मम प्रियमित्रपरिभूतेन तद्विरहितेनाजागलस्तनकल्पेन जीवितेन ?, ततश्चेदमध्यवसितमिति, बालेनाभिहितं-साधु स्पर्शन ! साधु, स्थाने भवतो व्यवसायः, दुःसहं हि प्रियमित्रपरिभवदुःखं, तद्विरहसन्तापश्च न शक्यतेऽन्यथा यापयितुं, तथाहि न शक्यः सहजात्सोढुं, क्षमिणाऽपि पराभवः । कनकेन हि निर्मुक्तः, पाषाणोऽपि प्रलीयते ॥ १॥ मानिनां मित्रविरहे, जीवितुं नैव युज्यते । इदं हि नश्यता तूर्णं, वासरेण निवेदितम् ॥ २ ॥ अहो ते मित्रवत्सलता अहो ते स्थिरानुरागः अहो कृतज्ञता अहो साहसं अहो निर्मिथ्यभावतेति, भवजन्तोः पुनरहो क्षणरक्तविरक्तता अहो कृतघ्नता अहो अलौकिकत्वं अहो मूढता अहो खरहृदयत्वं अहो अनार्या-13 नुष्ठानप्रवृत्तिरिति, केवलमेवमपि स्थिते अवीम्यहमत्र किञ्चित्तदाकर्णयतु भद्रं, स्पर्शनेनाभिहितं वदतु निर्विकल्पमार्यः, बालेनाभिहितम् , -अलब्धप्रतीकाराणामभिमानावलम्बिनाम् । स्नेहैकबद्धकक्षाणां, युक्तमेतद्भवादृशाम् ॥ १॥ तथापि मदनुग्रहेण धारणीया भद्रेण प्राणाः,IV॥१५५॥ इतरथा ममापीयमेव गतिः, रजितोऽहमनेन भवतो निष्कृत्रिममित्रवात्सल्येन, दाक्षिण्यमहोदधयश्च सत्पुरुषा भवन्ति, सत्पुरुषश्च भद्रः ६ Jan Education For Private Personal use only A w .jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy