________________
उपमिती कार्यतो गम्यते, अतः कर्त्तव्यमेवैतत् निर्विचार मामकं वचनं भद्रेण, यद्यपि चूतमनोरथा न कि(चि)चिनिकया पूर्यन्ते तथापि मद्नुकम्पया स्पर्शनप्रतृ. ३-प्र.
भवता मत्संबन्ध एव भवजन्तुविरहदुःखप्रतीकारबुद्ध्या मन्तव्यः, स्पर्शनेनाभिहितम्-साधु आर्य! साधु, धारिता एव भवताऽनुपकृ- भावे मनी
तवत्सलेनातिस्निग्धवचनामृतसेकेनानेन स्वयमेव विलीयमाना मदीयप्राणाः, किमत्र वक्तव्यं नष्टौ मेऽधुना शोकसन्तापौ, विस्मारित इव | षिबाललभवता भवजन्तुः शीतलीभूतं नयनयुगलं आह्लादितं चित्तं निर्वापितं मे शरीरं भवदर्शनेन, किंबहुना?, त्वमेवाधुना भवजन्तुरिति, कथा
ततः संजातस्तयोर्निरन्तरं स्नेहभावः, मनीषिणा चिन्तितं न खलु सहजोऽनुरक्तो वयस्यः केनचित्प्रेक्षापूर्वकारिणा पुरुषेण निर्दोषस्त्य
ज्यते, न च सदागमो निर्दोष कदाचित्त्याजयति, स हि गाढं पर्यालोचितकारीति श्रुतमस्माभिः, तदत्र कारणेन भवितव्यं, न सुन्दरः &ाखल्वेष स्पर्शनः प्रायेण, तदनेन सह मैत्री कुर्वता विरूपमाचरितं बालेन, एवं चिन्तयन्नेव मनीषी संभाषितः स्पर्शनेन–कृतं मनीषिनणाऽपि लोकयात्रानुरोधेन संभाषणं, संजाता तेनापि सह बहिश्छायया मैत्री स्पर्शनस्य, प्रविष्टाः सर्वेऽपि नगरे, संप्राप्ता राजभवनं, दृष्टो
दत्तास्थानः कर्मविलासः सह महादेवीभ्यां, कृतं पादपतनं जननीजनकानाम् , आनन्दितास्सैराशीर्वादेन, दापितान्यासनानि, नोपविष्टा-3 |स्तेषु, निषण्णा भूतले, दर्शितः स्पर्शनः, कथितस्तद्वृत्तान्तः, प्रकाशितश्चात्मनश्च तेन सह मैत्रीभावः कुमाराभ्यां, परितुष्टः कर्मविलासः, | चिन्तितमनेन—मम तावदपथ्यसेवनमिव व्याधेरुपचयहेतुरेष स्पर्शनः, दृष्ट एव मयाऽनेकशः पूर्व, तत्सुन्दरमेतत्संपन्नं यदनेन सहा
नयोमैत्री संजातेति, केवलं प्रकृतिरियं ममानादिरूढा वर्त्तते यदुत-योऽस्यानुकूलस्तस्य मया प्रतिकूलेन भवितव्यं, यः पुनरस्य प्रतिकूलो | निरभिष्वङ्गतया तस्य मया सुन्दरं वर्तितव्यं, यः पुनरेकान्ततस्त्यजति स मयाऽपि सर्वथा मोक्तव्य एव, तदेवं स्थिते निरीक्ष्य निरीक्ष्य ला॥१५६॥ कुमारयोरेनं प्रति चेष्टितं यथोचितं करिष्यामीति विचिन्त्याभिहितं कर्मविलासेन-वत्सौ! सुन्दरमनुष्ठितं भवद्भ्यां यदेष स्पर्शनः प्राणत्यागं
Jain Education
a
l
For Private & Personal Use Only
ICAnw.jainelibrary.org