________________
उपमिती तृ. ३-प्र-
॥२७६॥
आर्यपुत्र ! किमिदं किमिदमिति प्रलपन्ती प्राप्ता कनकमञ्जरी, मया चिन्तितं-अये! एषाऽपि पापा मद्वैरिणामेव मिलिता यैवं विक्रोशति, अहो हृदयमपि मे वैरिभूतं वर्तते, तत्किमनेन ?, अपनयाम्यस्या अपि बन्धुवत्सलत्वं, ततो विगलिते प्रेमाबन्धे विस्मृता तद्विरहकातरता, न स्फुरितानि हृदये विश्रम्भजल्पितानि, अपहस्तिता रतिसुखसन्दोहाः न पर्यालोचितस्तस्याः सम्बन्धी निरुपमः स्नेहानुबन्धः, सर्वथा वैश्वानरान्धबुद्धिना हिंसाक्रोडीकृतहृदयेन मया विदलिता करवालेन वराकी कनकमञ्जरी, अत्रान्तरे संरम्भेण गलितं मे कटीतटात्परिधानं विलुलितं भूमौ निपतितमुत्तरीयं क्षितितले जातोऽहं यथाजातः मुत्कलीभूताः केशाः संपन्नः साक्षादिव वेतालः, ततस्तथाभूतं मामवलोक्य दूरवर्तिभिः प्रेक्षकडिम्भरूपैर्हसद्भिरट्टहासेन कृता किलिकिलिका ततः सुतरां प्रज्वलितोऽहं चलितस्तन्मारणार्थ वेगेन, ततो मे भ्रातरो भगिन्यः स्वजनाः सामन्ताश्च लग्नाः सर्वेऽप्येककालं निवारणार्थ, ततः कृतान्त इव समदर्शितया समस्तानपि निर्दलयन्नहं गतः कियन्तमपि भूभाग, ततो भूरितया लोकस्य वनकरीव श्रमे पातयित्वा गृहीतः कथञ्चिद्हं, उद्दालितं मण्डलाग्रं, बद्धः पश्चाद्बाहुबन्धेन, ततो रटन्नसभ्यवचनानि प्रक्षिप्तोऽपवरके, दत्ते कपाटे, तत्र च प्रज्वलन्ननुनयवचनैः प्रलपन्नश्राव्यभाषया ददानः कपाटयोर्मस्तकास्फोटान् क्षामो बुभुक्षया पीडितः पिपासया दन्दह्यमानश्चित्तसन्तापेनालभमानो निद्रां महाघोरनारक इव तथाबद्ध एव स्थितो नगरान्निमासमा कालं अवधीरितः परिजनेन, अन्यदाऽत्यन्तक्षीणतया समागता ममार्धरात्रे क्षणमात्रं निद्रा, ततः प्रसुप्तस्य छिन्नं मे मूषकैन्धनं जातोऽहं मुत्कलः उद्घाटिते कपाटे निर्गतो बहिर्देशे निरूपितं राजकुलं यावन्न कश्चिञ्चेतयते, ततो मया चिन्तितं-सर्वमेवेदं राजकुलं नगरं च मम वैरिभूतं वर्तते येनाहमेवं परिक्लेशितः पापेन, ततो विजृम्भितो ममान्तवर्ती वैश्वानरः, सहर्षया हुकारितं हिंसया,3॥२७६॥ दृष्टं मया प्रज्वलिताग्निकुण्डं, चिन्तितं हृदये-अयमत्र वैरिनिर्यातनोपायः, यदुत गृहीत्वा शरावं भृत्वाऽङ्गाराणां ततो राजकुलस्य नग-1
नमः
|
S
Jain Education in
For Private & Personel Use Only
H
ainelibrary.org
-