SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ संहारः उपमितौ -त्वया कथमवधारितम् ?, स्फुटवचनः प्राहः-गणितं मया पदं पदेन, मयाऽभिहितं-सुनिर्णीतमिदमस्माभिरण्याप्तप्रवादात्, स्फुटवतु. ३-प्र. चनेनोक्तं-कुमार! विप्रतारितः केनापि, न चलतीदं मदीयं प्रमाणं तिलतुषत्रिभागमात्रेणापि, ततो मामेष दुरात्मा लोकमध्येऽलीक करोतीति चिन्तयतो मे जृम्भितं वैश्वानरेण प्रहसितं हिंसया प्रयुक्ता योगशक्तिः कृतो द्वाभ्यामपि मदीयशरीरेऽनुप्रवेशः ततः संजा॥२७५॥ तोऽहं साक्षादिव प्रलयज्वलनः समाकृष्टं दिनकरकरनिकरकरालं करवालं, अत्रान्तरे चिन्तितं पुण्योदयेन यदुत–पूर्णो ममाधुनावधिः पालितो भवितव्यतानिर्देशः न योग्योऽयमिदानी नन्दिवर्धनकुमारो मत्सम्बन्धस्य, तस्मादपक्रमणमेव मेऽधुना श्रेय इत्यालोच्य नष्टः |पुण्योदयः, मया कुर्वतो हाहारवं तावतो जनसमुदायस्याग्रत एव अविचार्य कार्याकार्यमेकप्रहारेण कृतो द्विदलः स्फुटवचनः, ततो हा पुत्र! २ किमिदमकार्यमनुष्ठितमितिब्रुवाणः समुत्थितः सिंहासनात् तातः, चलितो मदभिमुखं वेगेन, मया चिन्तितं-अयमप्येतद्रूप एव, यो दुरात्मा मयापि कृतमिदमकार्यमित्यारटति, ततः समुदीर्णखगो चलितोऽहं ताताभिमुखं, कृतो लोकेन कोलाहलः, ततो मया न स्मृतं जनकत्वं न लक्षिता स्नेहनिर्भरता न गणितं परमोपकारित्वं नालोचितो महापापागमः सर्वथा वैश्वानरहिंसावशीभूतचित्तेनावलम्ब्य कर्मचाण्डालतां तथैव रटतस्तातस्य त्रोटितमुत्तमाङ्गं, ततो हा जात! हा जात! मा साहसं मा साहसं त्रायध्वं लोकास्रायध्वमिति 18| विमुक्तकरुणाक्रन्दरवा आगत्य लग्ना ममाम्बा करे करवालोद्दालनार्थ, मया चिन्तितं-इयमपि पापा मम वैरिणीव वर्तते, यैवं शत्रूच्छे दपरेऽपि मयि लकशकायते, ततः कृता साऽपि द्वेधा करवालेन, ततो हा भ्रातर्हा कुमार! हा आर्यपुत्र! किमिदमारब्धमिति पूतकुर्वा णानि शीलवर्धनो मणिमलरी रत्नवती च लग्नानि त्रीण्यपि मम भुजयोरेककालमेव निवारणार्थ, मया चिन्तितं-एतत् कालोचितं नूनम8 मीषां सर्वेषामपि दुरात्मना, ततो गाढतरं परिज्वलितोऽहं, नीतानि त्रीण्यप्येकैकप्रहारेणान्तकसदनं, अत्रान्तरेऽमुं व्यतिकरमाकर्ण्य हा| ॥२७५॥ Jain Education . For Private & Personel Use Only A djainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy