SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. त्नानि प्रत्यासन्न ॥२७४॥ अरिदमननृपतेः सम्बन्धी प्रस्तपत्तिः, अभिहितं स्फुटवचातानाभिहितं—सुन्द कृतं तया पादपनागरकाः संनिधापन //नन्दिवर्ध OSRESORASUARROSAL तानि कतिचिद्दिनानि, समुत्पन्नेयं तातस्य बुद्धिः यथा-स्थापयामि यौवराज्ये नन्दिवर्धनकुमारं ज्ञापितं महत्तमानां प्रतिपन्नमेतैः ग- नन्दिवर्ध|णितं प्रशस्तदिनं कृताऽभिषेकसामग्री समाहूतोऽहं विरचितं भद्रासनं मीलिताः सामन्ताः समागता नागरकाः संनिधापितानि नस्य यौवमाङ्गलिकानि प्रकटितानि रत्नानि प्रत्यासन्नीभूतान्यन्तःपुराणि, अत्रान्तरे प्रविष्टा प्रतीहारी कृतं तया पादपतनं विरचितं करपुटकु- राज्यं स्फुमलं निवेशितं ललाटपट्टे, गदितमनया-देव! अरिदमननृपतेः सम्बन्धी स्फुटवचनो नाम महत्तमः प्रतीहारभूमौ तिष्ठति, एतदाकर्ण्य टवचनदेवः प्रमाण, तातेनाभिहितं-शीघ्रं प्रवेशय, प्रवेशितः प्रतीहार्या विहिता प्रतिपत्तिः, अभिहितं स्फुटवचनेन, महाराज ! श्रुतो मया बहिरेव स्यागमः कुमारस्य यौवराज्याभिषेकव्यतिकरः तेनाहं शुभमुहूर्तोऽयमितिकृत्वा खप्रयोजनसिद्धये त्वरिततरः प्रविष्टः, तातेनाभिहितं-सुन्दरमनुष्ठितं, निवेदयतु स्वप्रयोजनमार्यः, स्फुटवचनः प्राह-अस्ति तावद्विदित एव भवादृशां शार्दूलपुराधिपतिः सुगृहीतनामधेयो देवोऽरिदमनः, तस्यास्ति विनिर्जितरतिरूपा रतिचूला नाम महादेवी, तस्याश्चाचिन्त्यगुणरत्नमञ्जूषा मदनमञ्जूषा नाम दुहिता, तया च लोकप्रवादेनाकर्णितं नन्दिवर्धनकुमारचरितं, ततो जातस्तस्याः कुमारेऽनुरागातिरेकः, निवेदितः स्वाभिप्रायो रतिचूलायै, तयाऽपि कथितो देवाय, ततस्ता मदनमजषां कुमाराय प्रदातुं युष्मत्समीपे प्रहितोऽहं देवेन, अधुना महाराजः प्रमाणं, ततो निरीक्षितं तातेन मतिधनवदनं, मतिधनः प्राह-देव! महापुरुषोऽरिदमनः, युक्त एव देवस्य तेन साध सम्बन्धः, ततोऽनुमन्यतामिदं तस्य वचनं, कोऽत्र विरोधः?, तातेनाभिहितं-एवं भवतु, अत्रान्तरे मयाऽभिहितं-अहो कियद् दूरे तत्तावकीनं शार्दूलपुरमितः स्थानात् , स्फुटवचनः प्राह-सार्धयो-18 जनशते, मयाऽभिहितं-मैवं वोचः, स्फुटवचनः प्राह-तर्हि यावद् दूरे तत्कथयतु स्वयमेव कुमारः, मयाऽभिहितं-गव्यूतेनोने सार्ध- ॥२७४॥ योजनशते, स्फुटवचनः प्राहः-किमेतत्?, मयाऽभिहितं-श्रुतमस्माभिर्बालकाले, स्फुटवचनः प्राह-न सम्यगवधारितं कुमारेण, मयोक्तं JainEducatiore For Private Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy