________________
उपमितौ तृ. ३-प्र.
त्नानि प्रत्यासन्न
॥२७४॥
अरिदमननृपतेः सम्बन्धी प्रस्तपत्तिः, अभिहितं स्फुटवचातानाभिहितं—सुन्द
कृतं तया पादपनागरकाः संनिधापन //नन्दिवर्ध
OSRESORASUARROSAL
तानि कतिचिद्दिनानि, समुत्पन्नेयं तातस्य बुद्धिः यथा-स्थापयामि यौवराज्ये नन्दिवर्धनकुमारं ज्ञापितं महत्तमानां प्रतिपन्नमेतैः ग- नन्दिवर्ध|णितं प्रशस्तदिनं कृताऽभिषेकसामग्री समाहूतोऽहं विरचितं भद्रासनं मीलिताः सामन्ताः समागता नागरकाः संनिधापितानि नस्य यौवमाङ्गलिकानि प्रकटितानि रत्नानि प्रत्यासन्नीभूतान्यन्तःपुराणि, अत्रान्तरे प्रविष्टा प्रतीहारी कृतं तया पादपतनं विरचितं करपुटकु- राज्यं स्फुमलं निवेशितं ललाटपट्टे, गदितमनया-देव! अरिदमननृपतेः सम्बन्धी स्फुटवचनो नाम महत्तमः प्रतीहारभूमौ तिष्ठति, एतदाकर्ण्य टवचनदेवः प्रमाण, तातेनाभिहितं-शीघ्रं प्रवेशय, प्रवेशितः प्रतीहार्या विहिता प्रतिपत्तिः, अभिहितं स्फुटवचनेन, महाराज ! श्रुतो मया बहिरेव स्यागमः कुमारस्य यौवराज्याभिषेकव्यतिकरः तेनाहं शुभमुहूर्तोऽयमितिकृत्वा खप्रयोजनसिद्धये त्वरिततरः प्रविष्टः, तातेनाभिहितं-सुन्दरमनुष्ठितं, निवेदयतु स्वप्रयोजनमार्यः, स्फुटवचनः प्राह-अस्ति तावद्विदित एव भवादृशां शार्दूलपुराधिपतिः सुगृहीतनामधेयो देवोऽरिदमनः, तस्यास्ति विनिर्जितरतिरूपा रतिचूला नाम महादेवी, तस्याश्चाचिन्त्यगुणरत्नमञ्जूषा मदनमञ्जूषा नाम दुहिता, तया च लोकप्रवादेनाकर्णितं नन्दिवर्धनकुमारचरितं, ततो जातस्तस्याः कुमारेऽनुरागातिरेकः, निवेदितः स्वाभिप्रायो रतिचूलायै, तयाऽपि कथितो देवाय, ततस्ता मदनमजषां कुमाराय प्रदातुं युष्मत्समीपे प्रहितोऽहं देवेन, अधुना महाराजः प्रमाणं, ततो निरीक्षितं तातेन मतिधनवदनं, मतिधनः प्राह-देव! महापुरुषोऽरिदमनः, युक्त एव देवस्य तेन साध सम्बन्धः, ततोऽनुमन्यतामिदं तस्य वचनं, कोऽत्र विरोधः?, तातेनाभिहितं-एवं भवतु, अत्रान्तरे मयाऽभिहितं-अहो कियद् दूरे तत्तावकीनं शार्दूलपुरमितः स्थानात् , स्फुटवचनः प्राह-सार्धयो-18 जनशते, मयाऽभिहितं-मैवं वोचः, स्फुटवचनः प्राह-तर्हि यावद् दूरे तत्कथयतु स्वयमेव कुमारः, मयाऽभिहितं-गव्यूतेनोने सार्ध- ॥२७४॥ योजनशते, स्फुटवचनः प्राहः-किमेतत्?, मयाऽभिहितं-श्रुतमस्माभिर्बालकाले, स्फुटवचनः प्राह-न सम्यगवधारितं कुमारेण, मयोक्तं
JainEducatiore
For Private
Personel Use Only
jainelibrary.org