________________
IF
उपमितौ च. ४-अ.
मकरध्वजस्याभिषेका
ततोऽमीषां जनानां शरीरेष्वनुप्रविष्टा निजविजयहृष्टास्ते भद्र! प्रेक्षणकमिदं प्रेक्षन्ते, प्रकर्षः प्राह-मामकतर्हि कथं तानेवंस्थितानपि भवान् साक्षात्कुरुते ?, विमर्शेनोक्तं-अस्ति मे योगानं विमलालोकं नाम, तद्बलेनेति, प्रकर्षणोक्तं ममापि क्रियतां तस्या जनस्य |
दानेनानुग्रहो येनाहमपि तानवलोकयामि, ततो विमर्सेनाखितं प्रकर्षस्य तेन योगाजनेन लोचनयुगलं, अभिहितश्च वत्स! निरूपये*दानी निजहृदयानि, निरूपितानि प्रकर्षेण, ततः सहर्षेणाभिहितमनेन-माम! दृश्यते मयाप्यधुना कृतराज्याभिषेको महामोहादिपरिक
रितो मकरध्वजः, तथाहि-एष सिंहासनस्थोऽपि, जनमेनं धनुर्धरः । आकृष्याकृष्य निर्भिन्ते, आकर्णान्तं शिलीमुखैः ॥ १॥ तैर्विद्धं विह्वलं दृष्ट्वा, ततो लोकं सराजकम् । प्रहारजर्जरं चेत्थं, विकारकरणाकुलम् ॥ २ ॥ महाकहकध्वानैः, सह रत्या प्रमोदितः । हस्ते तालान्विधायोचैईसत्येष नराधिपः ॥ ३॥ सुहृतं सुहृतं देव!, वदन्त इति किङ्कराः । महामोहादयोऽप्यस्य, हसन्तीमे पुरः स्थिताः ॥४॥ तत्किमत्र बहुना जल्पितेन ? महाप्रसादो मे माम!, कृत एवातुलस्त्वया । यद्राज्यलीला भुजानो, दर्शितो मकरध्वजः ॥ ५॥ विमशेनोक्तं-वत्स! कियदद्यापीदं ?, बहुतरमत्र भवचक्रनगरे भवताऽन्यदपि द्रष्टव्यं, संभवन्त्यत्र भूरिप्रकाराणि प्रेक्षणकानि, प्रकर्षः प्राह -माम! त्वयि सप्रसादे दर्शके किं वा मम दर्शनकुतूहलं न परिपूर्येत?, केवलं मकरध्वजस्य समीपे महामोहरागकेसरिविषयाभिलाषहासादयः सपत्नीकाः समुपलभ्यन्ते अधुना मया ते तु द्वेषगजेन्द्रारतिशोकादयो नोपलभ्यन्ते तत् किमत्र कारणं ?, किं नागतास्तेऽत्र मकरध्वजराज्ये ?, विमर्शेनोक्तं वत्स! समागता एव तेऽत्र भवचक्रनगरे, न सन्देहो विधेयः, किं तु निवेदितमेव मया यथाऽऽविर्भाव| तिरोभावधर्मकाः खल्वेतेऽन्तरङ्गलोकाः, ततस्ते द्वेषगजेन्द्रशोकादयोऽत्रैव तिरोभूतास्तिष्ठन्ति, राज्ञः सेवावसरमपेक्षन्ते, एते तु महामोहादयो लब्धावसरतया राज्ञः सभायामाविर्भूताः स्वनियोगमनुशीलयन्ति, किं तु प्रचण्डशासनः स्वल्वेष मकरध्वजनरेन्द्रः ततोऽस्य
॥३९५॥
Jain Education
a
l
For Private 3 Personal Use Only