SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ उपमिती तु. ३-प्र. कल्प कल्पयसि, तथाऽचिन्दारणी चपेटा गृहीत्वात स्वमनसि तातेन, ॥२३५॥ नन्दिवर्धः नस्ययौवनं यदुत-अरे दुरात्मन् ! निर्लज त्वं मां बालकल्पं कल्पयसि, तथाऽचिन्त्यप्रभावोपेतं परमोपकारकमन्तरङ्गभूतं मे वैश्वानरं तथाविधदुष्टस्पर्शनोपमं मन्यसे, अदानस्य च प्रत्युत्तरं विदुरस्य मया दत्ता कपोलदारणी चपेटा गृहीत्वा महत्फलकं प्रहर्तुमारब्धोऽहं, ततो भयातिरेकप्रकम्पमानगात्रयष्टिर्नष्टो विदुरः गतस्तातसमीपं कथितः समस्तोऽपि वृत्तान्तः, ततो निश्चितं स्वमनसि तातेन, यथा 'न शक्यत एव कथञ्चिदपि कुमारो वियोजयितुमेतस्माद्वैश्वानरपापमित्रादिति तदेवं स्थिते 'यद्भविष्यत्तामेवावलम्ब्यास्माभिमौनेनैव स्थातुं युक्त'मिति | स्थापितस्तातेन सिद्धान्तः । इतश्च निःशेषितं मया कलाग्रहणं, ततो गणितं प्रशस्तदिनं आनीतोऽहं कलाशालायास्तातेनात्मसमीपं पूजितः कलाचार्यो दत्तानि महादानानि कारितो महोत्सवः अभिनन्दितोऽहं तातेनाम्बाभिः शेषलोकैश्च वितीर्णो मे पृथगावासकः यथासुखमास्तामेष इतिकृत्वा तातेन नियुक्तः परिजनः समुपहृतानि मे भोगोपभोगोपकरणानि स्थितोऽहं सुरकुमारवल्ललमानः, ततत्रिभुवनविलोभनीयोऽमृतरस इव सागरस्य सकललोकनयनानन्दजननश्चन्द्रोदय इव प्रदोषस्य बहुरागविकारभङ्गुरः सुरचापकलाप इव जलधरसमयस्य मकरध्वजायुधभूतः कुसुमप्रसव इव कल्पपादपस्य अभिव्यज्यमानरागरमणीयः सूर्योदय इव कमलवनस्य विविधलास्यविलासयोग्यः कलाप इव शिखण्डिनः प्रादुर्भूतो मे यौवनारम्भः संपन्नमतिरमणीयं शरीरं विस्तीर्णीभूतं वक्षःस्थलं परिपूरितमूरुदण्डद्वयं अगमत्तनुतां मध्यदेशः प्राप्तः प्रथिमानं नितम्बभागः प्रतापवदारूढा रोमराजिः वैशद्यमवाप्ते लोचने प्रलम्बतामुपागतं भुजयुगलं यौवनसहायेनैवाधिष्ठितोऽहं मकरध्वजेन, इतश्च स्वभवनात्रिसन्ध्यं ब्रजामि स्माहं राजकुले गुरूणां पादवन्दकः, ततोऽन्यदा गतः प्रभाते कृतं | तातस्याम्बादीनां च पादपतनं अभिनन्दितस्तैराशीर्वादेन स्थितस्तत्समीपे कियन्तमपि क्षणं समागतः स्वभवने निविष्टो विष्टरे यावदकाण्ड एवोल्लसितो राजकुले बहलः कलकलः, ततः किमेतदित्यलक्षिततन्निमित्ततया जातो मे संभ्रमः, प्रस्थितस्तदभिमुखं, यावत्तूर्णमाग कनकशेखरागमः ॥२३५॥ Jain Education a l For Private & Personel Use Only higelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy