SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ धर्मस्य उपमितौर्णितः, अयं तु वराकस्तत्रैव सुन्दरताबुद्धिं विधत्ते, तथाऽप्यस्य श्रवणाभिमुखीकरणेन सफलोऽस्मत्परिश्रमः, सर्वथा मचिन्तितप्रतिबोधोपीठबन्धःपायबीजेन मुक्तोऽङ्करो, भविष्यत्यस्य मार्गावतारः, इत्येवं स्वचेतस्यवधार्य तैरभिधीयते-भद्र! वयं यथावस्थितवस्तुस्वरूपप्रकाशनं कुर्म| पुरुषार्थता एव, नालीकं जल्पितुं जानीमः, ततोऽसौ प्रत्यायितचित्ततया ब्रूयात्-एवमेतद्भगवन् ! नास्त्यत्र सन्देहः, गुरवोऽभिदध्युः, यद्येवं भद्र! तात्त्विकी तत्किमवधारितं भवताऽर्थकामयोर्माहात्म्यं ?, सोऽभिदधीत-बाढमवधारितं, ततो गुरवो वदेयुः-सौम्य ! एते चत्वारः पुरुषार्थाः कथयितुं प्रक्रान्ताः, तत्रैव द्वयोः स्वरूपमभिहितं, अधुना तृतीयस्याभिधीयते, तदप्येकचित्तेन भवताऽऽकर्णनीयं, स वदेत्-एष दत्तावधानोऽस्मि, कथयन्तु भगवन्तः, तत्मे गुरवो झूयुः-भो लोका! धर्म एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते, तथाहि-तुल्ये जीवत्वे किमित्येके "पुरुषाः कुलक्रमागतद्रविणोपचितेषु गुरुतरचित्तानन्दसन्दर्भधामसु निःशेषजगदभ्यहितेषु कुलेषुपजायन्ते?, किमिति चान्ये पुरुषा एव धन| "गन्धसम्बन्धविकलेषु समस्तदुःखभरभाजनेषु सर्वजननिन्दनीयेषु कुलेषूत्पद्यन्ते ?, तथा किमित्येकजननीजनकतया सहोदरयोर्यमलयोश्च "द्वयोः पुरुषयोरेष विशेषो दृश्यते यदुत-एकस्तयोर्मध्ये रूपेण मीनकेतनायते प्रशान्ततया मुनिजनायते बुद्धिविभवेनाभयकुमारायते "गम्भीरतया क्षीरनीरेश्वरायते स्थिरतया सुमेरुशिखरायते शौर्येण धनञ्जयायते धनेन धनदायते दानेन कर्णायते नीरोगतया वज्र"शरीरायते प्रमुदितचित्ततया महर्द्धिविबुधायते ?, ततश्चैवं निःशेषगुणकलाकलापकलितोऽसौ सकलजननयनमनोनन्दनो भवति, द्वितीयः | "पुनर्बीभत्सदर्शनतया भुवनमुद्वेजयति दुष्टचेष्टतया मातापितरावपि सन्तापयति मूर्खशेखरतया पृथ्वी विजयते तुच्छतयाऽर्कशाल्मलीतू| "लमतिशेते चपलतया वानरलीलां विडम्बयति कातरतया मूषककदम्बकमधरयति निर्धनतया रोराकारमाबिभर्ति कृपणतया टकजाती-IX॥ ७० ॥ १ म्लेच्छविशेषान्. -5 JainEducatale For Private 45 Personel Use Only Hogainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy