________________
धर्मस्य
उपमितौर्णितः, अयं तु वराकस्तत्रैव सुन्दरताबुद्धिं विधत्ते, तथाऽप्यस्य श्रवणाभिमुखीकरणेन सफलोऽस्मत्परिश्रमः, सर्वथा मचिन्तितप्रतिबोधोपीठबन्धःपायबीजेन मुक्तोऽङ्करो, भविष्यत्यस्य मार्गावतारः, इत्येवं स्वचेतस्यवधार्य तैरभिधीयते-भद्र! वयं यथावस्थितवस्तुस्वरूपप्रकाशनं कुर्म| पुरुषार्थता
एव, नालीकं जल्पितुं जानीमः, ततोऽसौ प्रत्यायितचित्ततया ब्रूयात्-एवमेतद्भगवन् ! नास्त्यत्र सन्देहः, गुरवोऽभिदध्युः, यद्येवं भद्र! तात्त्विकी तत्किमवधारितं भवताऽर्थकामयोर्माहात्म्यं ?, सोऽभिदधीत-बाढमवधारितं, ततो गुरवो वदेयुः-सौम्य ! एते चत्वारः पुरुषार्थाः कथयितुं प्रक्रान्ताः, तत्रैव द्वयोः स्वरूपमभिहितं, अधुना तृतीयस्याभिधीयते, तदप्येकचित्तेन भवताऽऽकर्णनीयं, स वदेत्-एष दत्तावधानोऽस्मि, कथयन्तु भगवन्तः, तत्मे गुरवो झूयुः-भो लोका! धर्म एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते, तथाहि-तुल्ये जीवत्वे किमित्येके "पुरुषाः कुलक्रमागतद्रविणोपचितेषु गुरुतरचित्तानन्दसन्दर्भधामसु निःशेषजगदभ्यहितेषु कुलेषुपजायन्ते?, किमिति चान्ये पुरुषा एव धन| "गन्धसम्बन्धविकलेषु समस्तदुःखभरभाजनेषु सर्वजननिन्दनीयेषु कुलेषूत्पद्यन्ते ?, तथा किमित्येकजननीजनकतया सहोदरयोर्यमलयोश्च "द्वयोः पुरुषयोरेष विशेषो दृश्यते यदुत-एकस्तयोर्मध्ये रूपेण मीनकेतनायते प्रशान्ततया मुनिजनायते बुद्धिविभवेनाभयकुमारायते "गम्भीरतया क्षीरनीरेश्वरायते स्थिरतया सुमेरुशिखरायते शौर्येण धनञ्जयायते धनेन धनदायते दानेन कर्णायते नीरोगतया वज्र"शरीरायते प्रमुदितचित्ततया महर्द्धिविबुधायते ?, ततश्चैवं निःशेषगुणकलाकलापकलितोऽसौ सकलजननयनमनोनन्दनो भवति, द्वितीयः | "पुनर्बीभत्सदर्शनतया भुवनमुद्वेजयति दुष्टचेष्टतया मातापितरावपि सन्तापयति मूर्खशेखरतया पृथ्वी विजयते तुच्छतयाऽर्कशाल्मलीतू| "लमतिशेते चपलतया वानरलीलां विडम्बयति कातरतया मूषककदम्बकमधरयति निर्धनतया रोराकारमाबिभर्ति कृपणतया टकजाती-IX॥ ७० ॥
१ म्लेच्छविशेषान्.
-5
JainEducatale
For Private
45
Personel Use Only
Hogainelibrary.org