SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ उपमितौ “यानतिलयति महारोगभराक्रान्ततया विक्लवं क्रन्दमानो जगतोऽप्यात्मनि कारुण्यमुत्पादयति दैन्योद्वेगशोकाद्युपहतचित्ततया घोरमहा- धर्मस्य पीठबन्धः 18"नरकाकारं सन्तापं स्वीकुरुते ततश्चैवं समस्तदोषभाजनतया लोकैः पापिष्ठोऽयमिति निन्द्यते, अन्यच-द्वयोः पुरुषयोरनुपहतसत्त्वबुद्धि- पुरुषार्थता "पौरुषपराक्रमयोनिःशेषविशेषैस्तुल्यकक्षयोरर्थोपार्जनार्थ प्रवर्त्तमानयोः किमित्येको यद्यदारभते कृषि पाशुपाल्यं वाणिज्यं राजादिसेवामन्यद्वा तातात्त्विकी ॥७१॥ "तदर्थ कर्म तत्तत्सफलतामुपगच्छति, इतरस्य पुनस्तदेव कर्म न केवलं विफलं संपद्यते, किन्तर्हि ?, पूर्वपुरुषोपार्जितमपि धनलवं वैपरीत्या"पत्त्या प्रत्युत निःशेषयति ?, अन्यच्चेदमपि चिन्तनीयं, यदुत-द्वयोरेव पुरुषयोनिरुपचरिताः पञ्चप्रकाराः शब्दादिविषयाः कचिदुपनमन्ते, "तत्र तयोरेकः प्रबलशक्तिः प्रवर्द्धमानप्रीतिस्ताननवरतमनुभवति, द्वितीयस्य पुनरकाण्ड एव किमिति कार्पण्यरोगादिकं कारणमुत्पद्यते ? येन "वाञ्छन्नपि तानेव भोक्तुं न शक्नोतीति । न ह्येवंविधानां विशेषाणां जीवेषु जायमानानां परिदृष्टं किञ्चित्कारणमुपलक्ष्यते, न चाकारणं | "किश्चिद्भवितुमर्हति, यदि पुनरकारणा एवंविधा विशेषा भवेयुः ततः सर्वदा भवेयुः यथाऽऽकाशं, न वा कदाचिद्भवेयुर्यथा शशविषाणा "दयो, यतश्चैते कचिद्भवन्ति कचिन्न भवन्ति तस्मान्नैते निष्कारणा इति गम्यते”। अत्रान्तरे गृहीतार्थः स जीवो ब्रूयात्-भगवन् ! किं पुनरेतेषामुत्पादकं कारणं?, ततो धर्मगुरवो वदेयुः-भद्राकर्णय "समस्तानामपि जीवगतानां सुन्दरविशेषाणां धर्म एवान्तरङ्गं कारणं भ| "वति, स एव हि भगवानेनं जीवं सुकुलेषुत्पादयति निःशेषगुणमन्दिरतां नयति समस्तान्यनुष्ठानान्यस्य सफलयति उपनतभोगाननवरतं | "भोजयति अन्यांश्च समस्तशुभविशेषान् संपादयति, तथा सर्वेषामपि जीवगतानामशोभनविशेषाणामधर्म एवान्तरङ्गं कारणं, स एव हि | "दुरन्तोऽमुं जीवं दुष्कूलेपूत्पादयति निःशेषदोषनिवासता प्रापयति सर्वव्यवसायानस्य विफलयति उपनतभोगोपभोगविन्नभूतं शक्तिवै-1 "कल्यं जनयति अपरांश्चामनोज्ञाननन्तान् विशेषानस्य जीवस्याधत्ते, तस्माद्यद्बलेनैताः समस्तसम्पदः स एव धर्मः प्रधानः पुरुषार्थः” Jain Educat onal For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy