________________
उपमितौ च. ४-प्र.
अथ चतुर्थः प्रस्तावः।
॥२९८॥
रिपुदारणजन्म
अथ विख्यातसौन्दर्ये, सपुण्यजनसेविते । सिद्धार्थनगरे तत्र, भूपोऽभून्नरवाहनः ॥ १॥ यस्तेजसा सहस्रांशू, गाम्भीर्येण महोदधिम् । स्थैर्येण शैलराजेन्द्र, जयति स्म महाबलः ॥२॥ येन बन्धुषु चन्द्रत्वं, शत्रुवंशे कृशानुता । प्रदर्शिताऽऽत्मनो नित्यं, धनेन धनदायितम् ॥ ३ ॥ तस्य रूपयशोवंशविभवैरनुरूपताम् । दधानाऽऽसीन्महादेवी, नाम्ना विमलमालती॥ ४ ॥ सा चन्द्रिकेव चन्द्रस्य, | पद्मेव जलजन्मनः । तस्य राज्ञः सदा देवी, हृदयान्न विनिर्गता ॥ ५ ॥ ततोऽगृहीतसङ्केते!, तदानीं निजभार्यया । सह पुण्योदयेनाहं, | तस्याः कुक्षौ प्रवेशितः ॥ ६॥ अथ संपूर्णकालेन, सर्वावयवसुन्दरः । निष्कान्तोऽहमभिव्यक्तरूपश्छन्नस्तथेतरः॥ ७ ॥ ततो मामुपलभ्यासौ, देवी विमलमालती । संजातः किल पुत्रो मे, परं हर्षमुपागता ॥ ८॥ ततो निवेदितो राज्ञे, तुष्टोऽसावपि चेतसा । संजातो नगरानन्दः, कृतो जन्ममहोत्सवः ।।९।। ममापि च समुत्पन्नो, वितर्को निजमानसे । यथाऽहमनयोः पुत्रस्तातो मातेति तावुभौ ॥१०॥ अथ मासे गते पूर्णे, महानन्दपुरःसरम् । ततः प्रतिष्ठितं नाम, ममेति रिपुदारुणः॥ ११ ॥ नन्दिवर्धनकाले या, ममाऽऽसीदविवेकिता।
सा धात्री पुनरायाता, स्तनपायनतत्परा ।। १२ ।। इतश्च तेन सा भी, निजेन प्रियकामिना । कचिद्वेषगजेन्द्रेण, संयोग समुपागता Sim १३ ।। यदा चापन्नगर्भाऽभूद्देवी विमलमालती । तदैव दैवयोगेन, संजाता सापि गर्भिणी ।। १४ ॥ ततो मजन्मकाले सा, प्रसूता
॥२९८॥
Jain Educati
onal
For Private & Personel Use Only
C
w.jainelibrary.org|