________________
उपमितौ लिम्बना स्वीकृतो महादुःखसन्तानः, तदिदमनुभवागमसिद्धमनुभवन्तोऽप्येते मनुष्यभावापन्नाः प्राणिनो न लक्षयन्तीवानयोः स्वरूपं, आतृ. ३-प्र.
त्मवैरिण इव समाचरन्ति तमेव क्रोधं, तामेव हिंसां सततमनुवर्तन्ते, तदेतेऽपि वराका लप्स्यन्ते नूनमेवंविधामनर्थपरम्परामित्येषा चिन्ता
ममान्त:करणमाकुलयति, संसारिजीवः प्राह-ततः पुनरन्यदाऽहमगृहीतसङ्केते! नीतः श्वेतपुरे भवितव्यतया विहितश्चाभीररूपः, तद्रू-18 सपुण्योद॥२९७॥
लापतया वर्तमानस्य मे तिरोभूतोऽसौ वैश्वानरः, जातो मनागहं शान्तरूपः, प्रवृत्ता मे यदृच्छया दानबुद्धिः, न चाभ्यस्तं किञ्चिद्विशिष्टं| यस्य श्वेत
शीलम् , न चानुष्ठितः कश्चित्संयमविशेषः, केवलं कथञ्चिद्घर्षणघूर्णनन्यायेन संपन्नोऽहं तदा मध्यमगुणः, ततस्तथाभूतं मामुपलभ्य जाता पुरेऽवतारः मयि प्रसन्नहृदया भवितव्यता, ततश्चाविर्भावितोऽनया पुनरपि सहचरो मे पुण्योदयः, ततोऽभिहितमनया-आर्यपुत्र! गन्तव्यं भवता सिद्धार्थपुरे, स्थातव्यं तत्र यथासुखासिकया, अयं च तवानुचरः पुण्योदयो भविष्यति, मयाऽभिहितं यदाज्ञापयति देवी, ततो जीर्णायां | प्राचीनगुटिकायां दत्ता पुनरेकभववेद्या सा ममापरा गुटिका भवितव्यतयेति । भो भव्याः प्रविहाय मोहललितं युष्माभिराकर्ण्यतामेका-I न्तेन हितं मदीयवचनं कृत्वा विशुद्धं मन: । राधावेधसमं कथञ्चिदतुलं लब्ध्वाऽपि मानुष्यकं, हिंसाक्रोधवशानुगैरिदमहो जीवैः पुरा हारितम् ॥ १॥ अनादिसंसारमहाप्रपञ्चे, क्वचित्पुनः स्पर्शवशेन मूढः । अनन्तवारान् परमार्थशून्यैर्विनाशितं मानुषजन्म जीवैः ॥२॥ एतन्निवेदितमिह प्रकटं ततो भोः !, तां स्पर्शकोपपरताऽपमतिं विहाय । शान्ताः कुरुध्वमधुना कुशलानुबन्धमह्नाय लङ्घयथ येन भवप्रपञ्चम् P ॥२९७॥ ॥३॥ इत्युपमितभवप्रपञ्चायां कथायां क्रोधहिंसास्पर्शनेन्द्रियविपाकवर्णनस्तृतीयः प्रस्तावः॥३॥ ग्रंथाग्रं०८०००।
Jain Education
sa
For Private & Personel Use Only
SMw.jainelibrary.org