SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 56456 उपमिती तृ. ३-प्र. अनङ्गात्रयोदशीक्षण: ॥१८१॥ संजाताः काननाभोगाः, सुमनोभरपूरिताः । भ्रमद्भमरझङ्कारतारगीतमनोहराः ॥ ४२ ॥ कामिनीहृदयानन्ददायकं प्रियसन्निधौ । विज़म्भते वनान्तेषु, केकिकोकिलकूजितम् ।। ४३ ॥ प्रोत्फुल्लकिंशुकाग्रेषु, पुष्पभारोऽतिरक्तकः । वियोगदलितस्त्रीणां, पिशितप्रकरायते ॥४४॥ मर्यः सहकाराणामामोदितदिगन्तराः । हृष्टा वसन्तराजेन, धूलिक्रीडां प्रकुर्वते ॥ ४५ ॥ देवकिन्नरसम्बन्धिमिथुनैः कथिता वने । भ्र-| मेण नाकान्मर्त्यस्य, तदानीं रमणीयता ॥ ४६ ॥ वल्लो निर्भरीभूत्वा, बद्ध्वा दोला गृहे गृहे । मदनोद्दीपने मन्द, प्रवृत्तो मलयानिलः ॥४७॥ अथेदृशे वसन्तेऽसौ, सह मध्यमबुद्धिना । क्रीडार्थ निर्गतो बालः, कामकालप्रमोदितः ॥ ४८ ॥ जनन्या देहवर्तिन्या, संयुक्तः स्पर्शनेन च । गतो लीलाधरं नाम, सोद्यानं नन्दनोपमम् ॥ ४९ ॥ तस्यास्ति मध्यभूभागे, शुभ्रशृङ्गो महालयः । जनानयनानन्दः, प्रासादस्तुगतोरणः ॥ ५० ॥ कामिनीहृदयाह्लादकारको रतिवत्सलः । जनैः प्रतिष्ठितस्तत्र, देवो मकरकेतनः ॥ ५१ ॥ इतश्च तस्य देवस्य, पूजासत्कारकारणम् । तिथिः क्रमेण संजाता, दिने तत्र त्रयोदशी ।। ५२ ।। कन्यका वरलाभाय, वध्वः सौभाग्यवृद्धये । दुर्भगास्तु |पतिप्रेममोहेन हृतमानसाः ॥ ५३ ।। मोहान्धाः कामिनोऽभीष्टयोषित्सम्बन्धसिद्धये । गृहीतार्च निकाः कामपूजनार्थ समागताः॥ ५४॥ युग्मम् । ततो बालो मेहारोलं, तत्राकर्ण्य सविस्मयः । प्रविष्टः कामसदनं, सह मध्यमबुद्धिना ॥ ५५ ॥ दृष्टस्तत्र रते थः, प्रणतो भक्तिपूर्वकम् । पूजितश्च प्रयत्नेन, संस्तुतो गुणकीर्त्तनैः ॥ ५६ ।। अथ प्रदक्षिणां तस्य, ददानो देवसद्मनः । बालो ददर्श पार्श्वस्थं, गुप्तस्थाने व्यवस्थितम् ।। ५७॥ तस्यैव रतिनाथस्य, देवस्य कृतकौतुकम् । संवासभवनं रम्यं, मन्दमन्दप्रकाशकम् ॥५८॥ युग्मम् । कुतूहलवशेनाथ, २ आभोगाः देशाः. ३ हारि० प्र० ४ देवावासात. ५मनुष्यस्य. ६ (भूता). ७ (बद्धा). ८ जनसमूहः. ॥१८॥ १ कानने भोगाः प्र. ल९ कोलाहलं. उ. भ. १६ Jain Education a l For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy