________________
उपमितौ पीठबन्धः
संसारिजीवागमः
॥१२३॥
गमः ॥ ४५ ॥ अथागृहीतसङ्केता, सख्याः पार्श्वे समागता । नत्वा सदागर्म साऽपि, निषण्णा शुद्धभूतले ॥ ४६॥ पृष्टा प्रियसखीवार्ता, मानितो राजदारकः । स्थिता सदागममुखं, पश्यन्ती स्तिमितेक्षणा ॥४७॥ इतश्चैककालमेवैकस्यां दिशि समुल्लसितो वाक्कलकलः श्रूयते विरसविषमडिण्डिमध्वनिः समाकर्ण्यते दुर्दान्तलोककृतोऽदृट्टहासः, ततः पातिता तदभिमुखा समस्तपर्षदा दृष्टिः, यावत्-विलिप्तसमस्तगात्रो भस्मना चर्चितो गैरिकहस्तकैः खचितस्तृणमषीपुण्ड्कैः विनाटितो ललमानया कणवीरमुण्डमालया विडम्बितो वक्षःस्थले घूर्णमानया शरावमालया धारितातपत्रो जरपिटकखण्डेन बद्धलोध्रो गलैकदेशे आरोपितो रासभे वेष्टितः समन्ताद्राजपुरुषैः निन्द्यमानो लोकेन प्रकम्पमानशरीरः तरलतरमितश्वेतश्चातिकातरतया भयोद्धान्तहृदयो दशापि दिशो निरीक्षमाणो नातिदूरादेव दृष्टः संसारिजीवनामा तस्करः, तं च दृष्ट्वा संजाता प्रज्ञाविशालायाः करुणा, चिन्तितमनया-यदि परमस्य वराकस्यामुष्मात् सदागमात्सकाशात् शरणं नान्यस्मात्कुतश्चित् , ततो गता तदभिमुखं, दर्शितोऽस्मै यनेन सदागमो, अभिहितं च-भद्रामुं भगवन्तं शरणं प्रतिपद्यस्वेति, स च सदागममुपलभ्य सहसा संजाताश्वास इव किञ्चिच्चिन्तयन्ननाख्येयमवस्थान्तरं वेदयमानः पश्यतामेव लोकानां निमीलिताक्षः पतितो धरणीतले, स्थितः कियन्तमपि कालं निश्चलः, किमेतदिति विस्मिता नागरिकाः, लब्धा कथञ्चिच्चेतना, ततः समुत्थाय सदागममुद्दिश्यासौ त्रायध्वं नाथास्त्रायध्वमिति महता शब्देन पूत्कृतवान् , ततो मा भैषीरभयमभयं तवेत्याश्वासितोऽसौ सदागमेन, ततस्तदाकर्ण्य प्रपन्नोऽयं सदागमस्य शरणं अङ्गीकृतश्चानेन अतो न गोचरोऽधुना राजशासनस्येति विचिन्त्य विदितसदागममाहात्म्याः सभयाः प्रत्यक्पदैरपसृताः कम्पमानास्ते राजपुरुषाः, स्थिता दूरदेशे, ततो विश्रब्धीभूतो मनाक् संसारिजीवः, पृष्टोऽगृहीतसङ्केतया-भद्र ! कतमेन व्यतिकरण गृहीतस्त्वमेभिः कृतान्तसदृशै राजपुरुषैरिति ?, सोऽवोचद्-अलमनेन व्यतिकरण, अनाख्येयः खल्वेष व्यतिकरः, यदिवा जानन्त्येवामुं
॥१२३॥
Jain Education in
ma
For Private & Personel Use Only
Whitelibrary.org