SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ 25 उपमिती च. ४-प्र. ॥४०२॥ ४ इह च-यो बहिः कोटिकोटीनामरीणा जयनक्षमः । प्रभविष्णुर्विना ज्ञानं, सोऽपि नान्तरवैरिणाम् ॥ २८॥ तन्नास्य वत्स! दोषोऽयं, नाप्येषां शेषदेहिनाम् । यतोऽत्र परमार्थेन, ज्ञानाभावोऽपराध्यति ॥२९॥ यस्मादज्ञानकामान्धाः , किञ्चिदासाद्य कारणम् । यान्ति मिथ्याभिमानस्य, ध्रुवमस्य वशं नराः॥३०॥ तेनाभिभूतचित्तास्ते, बाला इव जनैः सह । विडम्बयन्ति चात्मानं, यथैष रिपुकम्पनः ॥ ३१ ॥ ज्ञानावदातबुद्धीनां, पुत्रे राज्ये धनेऽपि वा । लोकाश्चर्यकरे जाते, महत्यप्यस्य कारणे ॥ ३२ ॥ चित्ते न लभते ढोकं, धन्यानामान्तरो रिपुः । वत्स ! मिथ्याभिमानोऽयं, ते हि मध्यस्थबुद्धयः ॥ ३३ ॥ युग्मम् ।। यावच्च कथयत्येवं, विमर्शस्तत्र कारणम् । तावद्राजकुलद्वारे, नरौ द्वौ समुपागतौ ॥ ३४ ॥ प्रकर्षेणोदितं माम!, दृश्येते काविमौ नरौ । स प्राह मतिमोहेन, युक्तः शोकोऽ शोकमहिम यमागतः ॥ ३५ ॥ अत्रान्तरे सूतिकागृहे समुल्लसितः करुणाकोलाहलोन्मिश्रः पूत्काररावः प्रधावन्ति स्म महाहाहारवं कुर्वाणा नरपतेरभिमुखं दासचेट्यः प्रशान्तमानन्दगुन्दलं, किमेतदिति पुनः पुनः पृच्छन् कातरीभूतो राजा, ताभिरभिहितं-त्रायस्व देव! त्रायस्व, कुमारो भग्नलोचनो जातः कण्ठगतप्राणैस्ततो धावत धावत, ततो वजाहत इव संजातो राजा, तथापि सत्त्वमवलम्ब्य सपरिकरो गतः सूतिकागृहे दृष्टः स्वप्रभोद्भासितभवनभित्तिभागः संपूर्णलक्षणधरः किञ्चिच्छेषजीवितव्यो दारकः, समाहूतं वैद्यमण्डलं, पृष्टो वैद्याधिपतिः किमेतदिति, स प्राह-देव! समापतितोऽस्य कुमारस्य सद्योघाती बलवानातङ्कः, स च प्रचण्डपवन इव प्रदीपमेनमुपसंहरति(तु) लग्नः पश्यतामेवास्माकं मन्दभाग्यानां, नृपतिराह-भो भो लोकाः शीघ्रमुपक्रमध्वं यथाशक्त्या, कुमारं यो जीवयति तस्मै राज्यं प्रयच्छामि, स्वयं च पदातिभावं प्रतिपद्येऽहं, तदाकर्ण्य सादरेण लोकैः प्रयुक्तानि भेषजानि वाहिता मन्त्राः निबद्धानि कण्डकानि लि-5॥४०२।। खिता रक्षाः कृतानि भूतिकर्माणि नियोजिता विद्या वर्तितानि मण्डलानि संस्मृता देवता, विन्यासितानि तत्राणि, तथा कुर्वतामपि Jain Education S ea For Private & Personel Use Only P Mw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy