SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ शोकमहिम उपमिती च. ४-प्र. ॥४०३॥ च गतः पञ्चत्वमसौ दारकः, अत्रान्तरे कामरूपितया शोकमतिमोहाभ्यां सपरिकरयोर्मतिकलितारिपुकम्पनयोः कृतः शरीरानुप्रवेशः, ततश्च हा हताऽस्मि निराशाऽस्मि, मुषिताऽस्मीति भाषिणी । त्रायस्ख देव! देवेति, वदन्ती नष्टचेतना ॥१॥ क्षणान्निपतिता भूमौ, मृतं वीक्ष्य कुमारकम् । सा देवी वज्रसङ्घातताडितेवातिविह्वला ॥ २॥ हा पुत्र! जात जातेति, ब्रुवाणो मूर्च्छया यथा । राजापि पतितो भूमौ, मुक्तः प्राणैस्तथैव सः॥३॥ ततो हाहारवो घोरो, महाक्रन्दश्च भैरवः । जनोरस्ताडशब्दश्च, क्षणेन समजायत ॥ ४ ॥ अथ मुक्तविलोलकेशकं, दलितविभूषणभग्नशङ्खकम् । रिपुकम्पनयोषितां शतैर्वृहदाक्रन्दनकं प्रवर्तितम् ॥ ५॥ लालाविलवकोटरं, लुठितं भूमितले सुदीनकम् । उल्लञ्चितकेशपाशकं, बृहदाराटिविमोचतत्परम् ॥ ६ ॥ हाहा हाहेति सर्वतः, करुणध्वानपरायणं जनम् । अथ | वीक्ष्य स विस्मितेक्षणो, बुद्धेः सूनुरुवाच मातुलम् ।। ७ ।। यदुत—किमेतैः क्षणमात्रेण, हित्वा तत्पूर्वनर्तनम् । प्रकारान्तरतो लोकैः, प्रारब्धं नर्तनान्तरम् ? ॥ ८॥ विमर्शेनोदितं वत्स!, यौ तौ दृष्टौ त्वया नरौ । ताभ्यां निजप्रभावेण, प्रविश्येदं प्रवर्तितम् ॥९॥ निवेदितं मया तुभ्यं, यथैते नैव मुत्कलाः । कुर्वन्त्यत्र पुरे लोकाः, स्वतन्त्राः कर्म किश्चन ॥ १०॥ किं तर्हि ?-यथा यथा स्ववीर्येण, कारयन्ति शुभेतरम् । अन्तरङ्गजनाः कर्म, कुर्वन्त्येते तथा तथा॥११॥ ततो मिथ्याभिमानेन, तादृक्षं नाटिताः पुरा। एताभ्यां पुनरीदृक्षं, किं कुर्वन्तु वराककाः? ॥१२॥ सज्ज्ञानपरिपूतानां, मतिमोहो महात्मनाम् । बाधां न कुरुते ह्येष, केवलं शुभचेतसाम् ।। १३ ॥ नापि शोको भवेत्तेषां, बाधको भद्र! भावतः। यैरादावेव निणीतं, समस्तं क्षणभङ्गुरम् ॥१४॥अत्र पुनः-पुत्रस्नेहवशेनैष, मतिमोहान्मृतो नृपः । शोकस्तु कारयत्येवं, प्रलापं करुणं जनैः ॥१५॥ प्रकर्षेणोदितं माम!, किमत्र नृपमन्दिरे । क्षणमात्रेण संजातमीदृशं महदद्भुतम् ? ॥१६॥ किं वाऽन्यत्रापि जायेत, विरुद्धमिदमीदृशम् ? । विमर्शेनोदितं नात्र, भवचक्रेऽतिदुर्लभम् ॥१७॥ एतद्धि नगरं भद्र!, परस्परवि ACCIRCRACKASSES ॥४०३॥ Jain Education Inten For Private & Personal Use Only N inelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy