________________
उपमितौ च. ४-प्र.
%
॥४०४॥
धनगर्व
रोधिभिः । अमुक्तमीदृशैः प्रायो, विविधैः संविधानकैः ॥ १८ ॥ यावच्च मुक्तफूत्कार, दारुणाक्रन्दभीषणम् । पताकाजालबीभत्स, | विषमाहतडिण्डिमम् ॥१९॥ उद्वेगहेतुस्ते भद्र !, नितरां जनतापकम् । इदं हि नापकं रौद्रं, न निर्गच्छति मन्दिरात् ॥२०॥ तावदन्यत्र गच्छावो, न युक्तं द्रष्टुमीदृशम् । परदुःखं कृपावन्तः, सन्तो नोबीक्षितुं क्षमाः ॥ २१ ॥ त्रिभिर्विशेषकम् । एवं भवतु तेनोक्ते, निर्गतौ राजमन्दिरात् । संप्राप्ती हट्टमार्गेषु, ततः स्वस्रीयमातुलौ ॥ २२ ॥ अत्रान्तरे कृतम्लानिर्विज्ञाय रिपुकम्पनम् । मृतं समुद्रस्नानार्थ, पश्चिमे याति भास्करः ॥ २३ ॥ अथादिये तिरोभूते, तिमिरेण मलीमसे । जगत्यशेषे संजाते, बोधिते दीपमण्डले ॥ २४ ॥ गोधनेषु | निवृत्तेषु, विलीनेषु शकुन्तिपु । बेतालेषु करालेषु, कौशिकेषु विचारिषु ॥ २५ ॥ मूकीभूतेषु काकेषु, निद्रिते नलिनीवने । निजावश्य-13 |कलनेषु, मुनिपु ब्रह्मचारिषु ॥ २६ ॥ रटत्सु चक्रवाकेषु, रहितेषु स्वकान्तया । उल्लसत्सु भुजङ्गेषु, सतोपे कामिनीजने ॥ २७ ॥ इत्थं | |प्रदोषे संपन्ने, प्रहृष्टजनमानसे । कचिनिजापणद्वारे, दृष्टस्ताभ्यां महेश्वरः ।। २८ ॥ उत्तुङ्गविष्टरे रम्ये, निविष्टः किल लीलया । विनी-|
तैबेहुभिदेक्षणिकपुत्रेविवेष्टितः ॥ २९ ॥ वनेन्द्रनीलवैडूर्यपद्मरागादिराशिभिः । पुरतः स्थापितैस्तु.नाशिताशेषतामसः ॥ ३०॥ विक| टेहोटकस्तोमै, राजतैश्च पुरःस्थितैः । दीनारादिमहाकूटैगर्वितो विवर्तिभिः ॥ ३१ ॥ प्रकर्षेणोदितं माम!, किमित्येष महेश्वरः ।। उन्नामितेकभूर्मन्दं, वीक्षते मन्थरेक्षणः॥ ३२ ॥ आर्थिनां वचनं किं वा, सादरं बहुभाषितम् । एप बाधिर्यहीनोऽपि, नाकर्णयति लीलया ॥ ३३ ॥ कृतप्राजलयो नम्रा, य एते चाटुकारिणः । एतान्नो वीक्षते कस्मात्तुणतुल्यांश्च मन्यते ॥ ३४ ॥ दृष्ट्वा दृष्ट्वा स रत्नानि, किश्चिद्ध्यात्वा मुहुर्मुहुः । स्तब्धाङ्गः स्मेरवदनः, किं भवत्येव वाणिजः ॥ ३५ ॥ विमर्शनाभिहितं-भद्राकर्णय, अस्ति तस्यैव मिथ्या
RA भिमानस्य स्वाङ्गभूतो धनगर्वो नाम वयस्यः, तेनाधिष्ठितोऽयं वराकः, तेनाधिष्ठितानामीदृशमेव स्वरूपं भवति, अयं हि मन्यते-"ममेदं
ASS
**525
||४०४॥
lain Education
For Private
Personal Use Only
setorary.org