SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. % ॥४०४॥ धनगर्व रोधिभिः । अमुक्तमीदृशैः प्रायो, विविधैः संविधानकैः ॥ १८ ॥ यावच्च मुक्तफूत्कार, दारुणाक्रन्दभीषणम् । पताकाजालबीभत्स, | विषमाहतडिण्डिमम् ॥१९॥ उद्वेगहेतुस्ते भद्र !, नितरां जनतापकम् । इदं हि नापकं रौद्रं, न निर्गच्छति मन्दिरात् ॥२०॥ तावदन्यत्र गच्छावो, न युक्तं द्रष्टुमीदृशम् । परदुःखं कृपावन्तः, सन्तो नोबीक्षितुं क्षमाः ॥ २१ ॥ त्रिभिर्विशेषकम् । एवं भवतु तेनोक्ते, निर्गतौ राजमन्दिरात् । संप्राप्ती हट्टमार्गेषु, ततः स्वस्रीयमातुलौ ॥ २२ ॥ अत्रान्तरे कृतम्लानिर्विज्ञाय रिपुकम्पनम् । मृतं समुद्रस्नानार्थ, पश्चिमे याति भास्करः ॥ २३ ॥ अथादिये तिरोभूते, तिमिरेण मलीमसे । जगत्यशेषे संजाते, बोधिते दीपमण्डले ॥ २४ ॥ गोधनेषु | निवृत्तेषु, विलीनेषु शकुन्तिपु । बेतालेषु करालेषु, कौशिकेषु विचारिषु ॥ २५ ॥ मूकीभूतेषु काकेषु, निद्रिते नलिनीवने । निजावश्य-13 |कलनेषु, मुनिपु ब्रह्मचारिषु ॥ २६ ॥ रटत्सु चक्रवाकेषु, रहितेषु स्वकान्तया । उल्लसत्सु भुजङ्गेषु, सतोपे कामिनीजने ॥ २७ ॥ इत्थं | |प्रदोषे संपन्ने, प्रहृष्टजनमानसे । कचिनिजापणद्वारे, दृष्टस्ताभ्यां महेश्वरः ।। २८ ॥ उत्तुङ्गविष्टरे रम्ये, निविष्टः किल लीलया । विनी-| तैबेहुभिदेक्षणिकपुत्रेविवेष्टितः ॥ २९ ॥ वनेन्द्रनीलवैडूर्यपद्मरागादिराशिभिः । पुरतः स्थापितैस्तु.नाशिताशेषतामसः ॥ ३०॥ विक| टेहोटकस्तोमै, राजतैश्च पुरःस्थितैः । दीनारादिमहाकूटैगर्वितो विवर्तिभिः ॥ ३१ ॥ प्रकर्षेणोदितं माम!, किमित्येष महेश्वरः ।। उन्नामितेकभूर्मन्दं, वीक्षते मन्थरेक्षणः॥ ३२ ॥ आर्थिनां वचनं किं वा, सादरं बहुभाषितम् । एप बाधिर्यहीनोऽपि, नाकर्णयति लीलया ॥ ३३ ॥ कृतप्राजलयो नम्रा, य एते चाटुकारिणः । एतान्नो वीक्षते कस्मात्तुणतुल्यांश्च मन्यते ॥ ३४ ॥ दृष्ट्वा दृष्ट्वा स रत्नानि, किश्चिद्ध्यात्वा मुहुर्मुहुः । स्तब्धाङ्गः स्मेरवदनः, किं भवत्येव वाणिजः ॥ ३५ ॥ विमर्शनाभिहितं-भद्राकर्णय, अस्ति तस्यैव मिथ्या RA भिमानस्य स्वाङ्गभूतो धनगर्वो नाम वयस्यः, तेनाधिष्ठितोऽयं वराकः, तेनाधिष्ठितानामीदृशमेव स्वरूपं भवति, अयं हि मन्यते-"ममेदं ASS **525 ||४०४॥ lain Education For Private Personal Use Only setorary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy