________________
उपमितौ तृ. ३-प्र.
मूर्खस्य हास्यास्प
॥३०९॥
दत्वं
यदि परमस्याः समर्गलतरो भविष्यति, युज्यते च नरवाहनेन सहास्माकं वैवाचं, यतः प्रधानवंशो महानुभावश्चासौ वर्तते, तस्य च राज्ञो रत्नसूचिरिव महानागस्य निरपत्यस्य सैवैका नरसुन्दरी दुहिता, ततोऽत्यन्तमभीष्टतया तस्याश्चिन्तितमनेन-च्छामि तत्रैव सिद्धार्थपुरे गृहीत्वा वत्सां नरसुन्दरी, ततः परीक्ष्य तं रिपुदारणं निकटस्थितो विवाहयाम्येनां येन मे चित्तनिवृतिः संपद्यते, ततः सर्वबलेन समागतो नरकेसरी, ज्ञापितस्तातस्यागमनवृत्तान्तः, परितुष्टोऽसौ, कारितमुच्छ्रितपताकं नगरं, प्रवेशितो महाविमर्दैन नरकेसरी तातेन, दत्तमावासस्थानं, भविष्यति रिपुदारणकुमारस्य नरसुन्दर्या सह कलाकौशलपरीक्षेति ज्ञापितं लोकानां प्रशस्तदिने सज्जीकारितः स्वयंवरमण्डपः विरचिता मञ्चाः मीलितं राजवृन्दं समुपविष्टस्तन्मध्ये सपरिकरस्तातः, समाहूतोऽहं कलाचार्यश्च, प्राप्तोऽहं सह मित्रत्रयेण तातसमीपं, महामतिश्च सह राजदारकैः, इतश्च पुण्योदयस्य मदीयदुष्टचेष्टितानि पश्यतश्चित्तखेदेनैव संजातं कृशतरं शरीरं विगलितं परिस्फुरणं मन्दीभूतः प्रतापः, ततोऽहमुपविष्टस्ताताभ्यणे कलोपाध्यायश्च, निवेदितं विनयनम्रण नरवाहनेन महामतये नरकेसरिराजागमनप्रयोजनं, तदाकर्ण्य |संजातो मे हर्षातिरेकः, स्थितस्तूष्णींभावेन स्वहृदयमध्ये हसन्नपाध्यायः, अत्रान्तरे समागतो नरकेसरी, परितुष्टो नरवाहनः, दापितं तस्मै महार्हसिंहासनं, उपविष्टः सपरिकरो नरकेसरी, ततस्तदनन्तरं पूरयन्ती जनहृदयसरांसि लावण्यामृतप्रवाहेण अधरयन्ती वरबर्हिकलापं है कृष्णस्निग्धकुञ्चितकेशपाशेन प्रोद्भासयन्ती दिक्चक्रवालं वदनचन्द्रेण विधुरयन्ती कामिजनचित्तानि लीलामन्थरेण विलासविलोकितेन दर्शयन्ती महेभकुम्भविभ्रमं पयोधरभरेण उच्छृङ्खलयन्ती मदनवारणं विस्तीर्णजघनपुलिनेन विडम्बयन्ती सञ्चारितरक्तराजीवयुगललीलां चरणयुग्मेन उपहसन्ती कलकोकिकाकुलकूजितं मन्मथोल्लापजल्पितेन कुतूहलयन्ती वरमुनीनपि प्रवरनेपथ्यालङ्कारमाल्यताम्बूलाङ्गरागविन्यासेन परिकरिता प्रियसखीवृन्देन अधिष्ठिता वसुंधरया प्रविष्टा नरसुन्दरी, ततस्तां विलोक्याहं हृष्टः खचेतसा विजृम्भितः शैलराजः
॥३०९॥
Jain Educatio
n
al
For Private & Personel Use Only
Canaw.jainelibrary.org