SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥ ३०८ ॥ Jain Education ताताय मदीयविलसितं ततोऽभिहितोऽहं तातेन - वत्स ! अद्यदिनादारभ्य स्थिरीकुर्वता पूर्वगृहीतं कलाकलापं गृह्णता चापूर्व तत्रैवोपाध्यायभवने भवता स्थातव्यमहमपि न द्रष्टव्यः, मयाभिहितं - ' एवं भवतु' जातश्च मे हर्षः, ततस्तातसमीपान्निर्गतेन मया मृषावादं प्रत्य|भिहितं वयस्य ! कस्योपदेशेनेदृशं भवतः कौशल्यं, येन युष्मद्वष्टम्भेन मया संपादितस्तातस्य हर्षः, प्रच्छादितः कलाचार्यकलव्यतिकरो, लब्धा चेयमतिदुर्लभा मुत्कलचारितेति, मृपावादेनाभिहितं — कुमाराकर्णय, अस्ति राजसचित्ते नगरे रागकेसरी नाम राजा, तस्य च मूढता नाम महादेवी, तयोश्चास्ति माया नाम दुहिता, सा मया महत्तमा भगिनी प्रतिपन्ना, प्राणेभ्योऽपि वल्लभोऽहं तस्याः, ततस्तदुपदेशेन ममेदृशं कौशलं, सा च जननीकल्पमात्मानं मन्यमाना यत्र यत्र क्वचिदहं संचरामि तत्र तत्र वत्सलतया सततमन्तलींना तिष्ठति, न क्षणमात्रमपि मां विरयति, मयाऽभिहितं वयस्य ! दर्शनीया ममापि साऽऽत्मीया भगिनी भवता, मृषावादेनाभिहितं — एवं करिप्यामि । ततो मया ततः प्रभृति वेश्याभवनेषु द्यूतकरशालासु दुर्ललितमीलकेषु तथाऽन्येषु च दुर्विनयस्थानेषु यथेष्टचेष्टया विचरता तथापि मृषावादबलेन कलाग्रहणमहं करोमीति लोकमध्ये गुणोपार्जनतत्परमात्मानं प्रकाशयता तातमपश्यतैवातिवाहितानि द्वादश वर्षाणि, मुग्धजनप्रवादेन च समुच्चलिताऽलीकवार्त्ता —यथा रिपुदारणकुमारः सकलकलाकलापकुशल इति, प्रचरितो देशान्तरेष्वपि प्रवादः, समारूढश्चाहं यौवनभरे || ततश्च शेखरपुरे नगरे नरकेसरिनरेन्द्रस्य वसुंधरामहादेव्याः कुक्षिसंभूताऽस्ति नरसुन्दरी नाम दुहिता, साच भुवनाद्भुतभूता रूपातिशयेन निरुपमा कलासौष्ठवेन संप्राप्ता यौवनं समुत्पन्नोऽस्याश्चित्तेऽभिनिवेशः, यदुत यः कलाकौशलेन मत्तः समधिकतरः स एव यदि परं मां परिणयति, नापरः, निवेदितं पित्रोर्निजाकूतं, संजातमनयोः पर्याकुलत्वं, नास्त्येवास्याः कलाभिः समानोऽपि भुवने पुरुष: कुतः पुनरधिकतर इतिभावनया, ततः श्रुतस्ताभ्यां मदीयः कलाकौशलप्रवादः, चिन्तितं नरकेसरिणा - स एव रिपुदारणो For Private & Personal Use Only मायोत्पत्तिस्तत्कुच नरसुन्दर्यागमः ॥ ३०८ ॥ Jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy