________________
उपमितौ
तृ. ३-अ.
यभवनात् , ततोऽभिहिता महामतिना राजदारकाः-अरे! निर्गतस्तावदेष दुरात्मा रिपुदारणः, केवलं गरीयान्नरवाहननृपतेः पुत्रस्नेहः, "नेहमूढाश्च प्राणिनो न पश्यन्ति वल्लभस्य दोषसमूह समारोपयन्त्यसन्तमपि गुणसङ्घातं रुष्यन्ति तद्विप्रियकारिणि जने न विचारयन्ति "विप्रियकरणकारणं न लक्षयन्ति स्थानमानान्तरं कुर्वन्ति स्वाभिमतविप्रियकर्तुमहापायं", तदेवं व्यवस्थिते भवद्भिमौनमवलम्बनीयं, यदि रिपुदारणनिर्गमनव्यतिकरं प्रश्नयिष्यति देवो नरवाहनस्ततोऽहमेव तं प्रत्याययिष्यामि, राजदारकैरभिहितं यदाज्ञापयत्युपाध्यायः । इतश्च ततो निर्गत्य गतोऽहं तातसमीपे, पृष्टस्तातेन-पुत्र! किं वर्तते कलाग्रहणस्येति ?, ततः शैलराजीयहृदयावलेपनवशेन मृषावादावष्टम्भेन च मयाऽभिहितं-तात! समाकर्णय-पूर्वमेव ममाशेष, विज्ञानं हृदयस्थितम् । अयं तावकयनो मे, विशेषाधायकः परम् ॥ १॥ ततश्चलेख्ये चित्रे धनुर्वेदे, नरादीनां च लक्षणे । गान्धर्वे हस्तिशिक्षायां, पत्रच्छेद्ये सवैद्यके ।। २॥ शब्दे प्रमाणे गणिते, धातुवादे सकौतुके । निमित्ते याश्च लोकेऽत्र, कलाः काश्चित्सुनिर्मलाः ॥ ३ ।। तासु सर्वासु मे तात!, प्रावीण्यं वर्तते परम् । आत्मतुल्यं न पश्यामि, त्रैलोक्ये|ऽप्यपरं नरम् ॥ ४॥ सुतस्नेहेन तच्छ्रुत्वा, तातो हर्षमुपागतः । चुम्बित्वा मूर्धदेशे मामिदं वचनमब्रवीत् ॥ ५ ॥ जात! चारु कृतं चारु, सुन्दरस्ते महोद्यमः। किं त्वेकं मे कुमारेण, वचनं श्रूयतामिति ॥६॥ मयाभिहितं-वदतु तात!, तातेनाभिहितं-विद्यायां ध्यानयोगे च, स्वभ्यस्तेऽपि हितैषिणा। सन्तोषो नैव कर्तव्यः स्थैर्य हितकरं तयोः ॥७॥ एवं च स्थिते-गृहीतानां स्थिरत्वेन, शेषाणां प्रणेन च । कलानां मे कुमारत्वे, त्वं पुषाण मनोरथान् ।। ८ ।। मयाऽभिहितं-एवं भवतु, ततो गाढतरं तुष्टस्तातः, दत्तो भाण्डागारिकस्यादेशः, अरे पूरय महामतिभवनं धनकनकनिचयेन, येन कुमारः सकलोपभोगसम्पत्त्या निर्व्यग्रस्तत्रैव कलाग्रहणं कुर्वन्नास्ते, ततो यदाज्ञा-18 पयति देव इत्यभिधाय संपादितं भाण्डागारिकेण राजशासनं, महामतिनाऽपि मा देवस्य चित्तसन्तापो भविष्यतीत्याकलय्य न निवेदितं
कलासु स्थैर्य हितं
Jain Education Inter
For Private & Personel Use Only
w.jainelibrary.org