SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ उपमितौद्र दृशोऽसौ पूर्वकः प्रश्नः ?, महामतिराह–किमुपविष्टस्त्वमत्र वेत्रासने न वेति, ततो हा शान्तं पापमिति ब्रुवाणेन पिहितौ मया करें, तृ. ३-अ. | पुनरभिहितं पश्यत भो मत्सरविलसितं यदेते स्वयमकार्य कृत्वा ममोपर्येवमारोपयन्ति, महामतिना चिन्तितं-अहो सेयं दृष्टेऽप्य-181 नुपपन्नता नाम, अहो अस्य धाय, अवैद्यकः खल्वयं, इयत्ताऽतः परमसत्यवचनस्य, राजदारकैरभिहितमेकान्ते विधाय कलाचार्य, ॥३०६॥ यदुत–'अद्रष्टव्यः खल्वयं पापः' तत्किमेनमस्माकं मध्ये धारयत यूयं, महामतिना चिन्तितं-सत्यमेते तपस्विनः प्रवदन्ति, नोचित एवायं रिपुदारणः सत्सङ्गमस्य, तथाहि-लुब्धमर्थप्रदानेन, क्रुद्धं मधुरभाषणैः मायाविनमविश्वासात् , स्तब्धं विनयकर्मणा ॥१॥ चौरं रक्षणयत्नेन, सद्बुद्ध्या पारदारिकम् । वशीकुर्वन्ति विद्वांसः, शेषदोषपरायणम् ॥२॥ युग्मम् ॥ न विद्यते पुनः कश्चिदुपायो है भुवनत्रये । असत्यवादिनः पुंसः, कालदष्टः स उच्यते ॥ ३ ॥ यतः-सर्वेऽपि ये जगत्यत्र, व्यवहाराः शुभेतराः । सत्ये प्रतिष्ठिता नेदं, मृषाभायस्यासौ नन्वलौकिकः ॥ ४॥ अतो विज्ञाय यत्नेन, सत्यहीनं नराधमम् । त्यजन्त्येव सुदूरेण, प्रियसत्या महाधियः॥ ५ ॥ ततोऽयं षिणोऽ. सत्यहीनत्वादस्माकं रिपुदारणः । सम्यगविज्ञातशीलानां, न मध्ये स्थातुमर्हति ॥ ६॥ अथवा नास्य वराकस्य रिपुदारणस्यायं दोषो य पात्रता |तोऽयमनेन शैलराजेन प्रेर्यमाणस्तावत्सकलदुर्विनयमाचरति, तथाऽनेन मृषावादेन प्रोत्साह्यमानः खल्वयमेवं भाषते, ततो यद्येतौ पापव-| Wयस्यौ परिहरति तदर्थ शिक्षयामि तावदेनं, ततः कृतोऽहमुत्सारके महामतिना, अभिहितश्च-कुमार! नेदृशानां स्थानमिह मदीयशा-| लायां, अतः कदाचिदेतौ पापवयस्यौ परिहर, यदिवा नागन्तव्यमिह कुमारेणेति, मयाऽभिहितं-त्वमात्मीयजनकाय स्वस्थानं प्रयच्छ, वयं तु त्वदीयस्थानेन त्वयापि च विनैव भलिष्यामहे, ततश्चैवंविधैस्तिरस्कृत्य परुषवचनैरुपाध्यायमुन्नामितया कन्धरया गगनाभिमुखेन वदनेन विततीकृतेन वक्षःस्थलेनाविकटपादपातेन गतिमार्गेण विलिप्य तेन स्तब्धचित्तेन शैलराजीयविलेपनेनात्महृदयं निर्गतोऽहमुपाध्या २०६॥ SCODEOS Jain Educatio n al For Private & Personel Use Only M w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy