SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-अ.. ॥३०३॥ मृषावादजा विकल्पा : विहितप्रतिपत्तिः स्थितस्तत्राहं कियन्तमपि कालं, महामोहविमोहितमानसेन च मया न लक्षितं तदा तेषां नगरराजेन्द्रमहादेवीदारकाणां सम्बन्धि स्वरूपं, गृहीतोऽपि परमबन्धुबुद्ध्या विशेषतः प्रतिपन्नो वयस्यतया मृषावादः, प्राप्तः प्रकर्षगतिं तेन सह प्रेमाबन्धः, दृष्टोऽसौ शरीरादभिन्नरूपतया, ततश्चानीतः स मया मृषावादः स्वस्थाने, ततस्तेन सह ललमानस्य मे समुत्पद्यन्ते स्म मनसीदृशा वितकोः, यदुत -नूनं विदितसारोऽहमहमेव विचक्षणः । शेषः सर्वः पशुप्रायो, मुग्धबुद्धिरयं जनः॥१॥ यस्य मे सर्वसम्पत्तिकारको मित्रतां गतः।। सर्वदाऽयं मृषावादः, स्नेहेन हृदि वर्तते ॥ २ ॥ असद्भूतपदार्थेऽपि, सद्बुद्धिं जनयाम्यहम् । सद्भूतमप्यसद्भूतं, दर्शयामि सुहृद्धलात् ॥ ३॥ कृतं प्रत्यक्षमप्युच्चैर्महासाहसमात्मना । वरमित्रप्रसादेन, लगयामि परे जने ॥४॥ चौर्य वा पारदार्य वा, कुर्वतोऽपि यथेच्छया । कुतो|ऽपराधगन्धोऽपि, मम यावदयं सुहृत् ? ॥ ५॥ स्वार्थसिद्धिः कुतस्तेषां ?, येषामेष न विद्यते । अतो मूर्खा अमी लोकाः, स्वार्थभ्रंशो हि मूर्खता ॥ ६ ॥ विग्रहेऽपि कचित्सन्धि, सन्धावपि च विग्रहम् । मृषावादप्रसादेन, घटयामि यथेच्छया ॥ ७ ॥ यत्किञ्चिच्चिन्तयाम्यत्र, वस्तु लोकेऽतिदुर्लभम् । वरमित्रप्रसादेन, सर्व संपद्यते मम ॥ ८ ॥ मया पुण्यैरवाप्तोऽयमयमेव च मे सुहृत् । एष एव जगद्वन्द्यो, यथेष्टफलदायकः ॥ ९॥ ततोऽगृहीतसङ्केते!, मया मोहहतात्मना । कुविकल्पैर्मनस्तत्र, मृषावादे प्रतिष्ठितम् ॥ १०॥ तद्वशेन च येऽनर्थाः, संपद्यन्तेऽतिदारुणाः । पुण्योदयप्रभावेण, ते यान्ति विलयं तदा ॥ ११ ॥ अहं तु तन्न जाने स्म, महामोहवशं गतः । ततस्तत्र मृषावादे, पश्यामि गुणमालिकाम् ॥ १२ ॥ एवं च वर्तमानस्य, वयस्यद्वययोगतः । कलाग्रहणकालो मे, संप्राप्तः क्रमशोऽन्यदा ॥ १३ ॥ ततस्तातेन संपूज्य, कलाचार्य विधानतः । तस्यार्पितोऽहं सद्भक्त्या, महानन्दपुरःसरम् ॥ १४ ॥ उक्तश्चाहं गुरुः पुत्र!, तवायं ज्ञानदा-| यकः । अतः पादौ प्रणम्यास्य, शिष्यभावं समाचर ॥ १५ ॥ मयोक्तं तात! मुग्धोऽसि, यो मामेवं प्रभाषसे । वराकः किं विजानीते, कलाग्रहणेऽनृतमहिमा ॥३०३॥ 50-25 Jain Education a l For Private Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy