SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ उपमितौ M पीठबन्धः ॥ ४२ ॥ Jain Educat तथाऽप्ययं जीवो महाबुभुक्षाक्षामोदर इव शेषदिनभुक्तवृत्तान्तं न किञ्चिज्जानाति, केवलं तदभिलाषेण शुष्यतीति । यत्तूक्तं- 'तत्कदन्नं तेन द्रमकेन लौल्येन भुक्तं जीर्यति, जीर्यमाणं पुनर्वातविसूचिकां विधाय तं रोरं पीडयतीति' । तदेवं योजनीयम् — यदा रागादिपरीतचित्तोऽयं जीवो धनविषयकलत्रादिकं कदन्नकल्पं स्वीकरोति तदाऽस्य कर्म्मसञ्चयलक्षणमजीर्णं सम्पद्यते, ततश्च यदा तदुदयद्वारेण जीयति तदा नारकतिर्यङ्नरामरभवभ्रमणलक्षणां वातविसूचिकां विधायैनं जीवं नितरां कदर्थयति, यथा च तत्कदन्नं तस्य सर्वरोगाणां निदानं पूर्वोत्पन्नरोगाणां चाभिवृद्धिकारणमत्यर्थमभिहितं तथेदमपि रागग्रस्तचित्तेनानेन जीवेनोपभुज्यमानं विषयादिकं महामोहादिलक्षणानां प्रागुपवर्णितानां समस्तरोगाणां भविष्यतां कारणं पूर्वनिर्वर्णितानां पुनरभिवृद्धिहेतुभूतं वर्त्तते, यथा च स रोर:- 'तदेव कुभोजनं चारु मन्यते, सुस्वादुभोजनास्वादं तु स्वप्नान्तेऽपि वराको नोपलभत इत्युक्तं तथाऽयमपि जीवो महामोहग्रस्तचेतोवृत्तितया यदिदमशेषदोषराशिदूषितमुपवर्णितस्थित्या विषयधनादिकं तदेवातिसुन्दरमात्महितं च चेतसि कल्पयति, यत्पुनः पारमार्थिकं स्वाधीननिरतिशयानन्दसन्दोहदायकं महाकल्याणभूतसच्चारित्ररूपं परमान्नं, तदयं वराको महामोहनिद्रातिरोहितसद्विवेकलोचनयुगलो न कदाचिदासादयति, तथा हि-यद्ययमनादौ भवभ्रमणे पूर्वमेव तत् क्वचिदलप्स्यत ततोऽशेषक्लेशराशिच्छेदलक्षणमोक्षावाप्तिः, नेयन्तं कालं यावत्संसारगहने पर्यटिध्यत्, यतश्चायमद्यापि बंभ्रमीति ततो नानेन मदीयजीवेन सञ्चरणरूपं सद्भोजनं प्रागवाप्तमिति निश्चीयते । यत्पुनरभ्यधायि यथा - ' तद्दृष्टमूलपर्यन्तं नगरमुच्चावचेषु गेहेषु त्रिकचतुष्कचत्वरादिषु नानारूपासु च रथ्यासु पर्यटतोऽनवरतमश्रान्तचेतसाऽनेन रोरेणानन्तशः परावर्त्तितमिति' तदपि सर्वमत्र समानं विज्ञेयं, यतोऽमुनापि जीवेनानादितया कालस्य भ्रमताऽऽनन्तपुद्गलपरावर्त्ताः पर्यन्तं नीताः । यथा १ पूर्वनिर्वर्त्तितानां प्र. २ लोचनात्कदाचिदा प्र० ational For Private & Personal Use Only अर्थकामविकाराः ॥ ४२ ॥ www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy